Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४५० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-७६५-७७२
आभ्यमिष्ठुः प्रत्ययो भवति । अञ्जौप व्यक्त्यादौ, अञ्जिष्ठ:-भानुः, अग्निश्च । अव रक्षणादौ, अविष्ठः-अश्वः, होता च ॥ ७६४ ॥
तमि-मनि-कणिभ्यो दुः॥७६५ ॥
एभ्यो डुः प्रत्ययो भवति । तनूयी विस्तारे, तण्डुः-प्रथमः । मनिच् ज्ञाने, मण्डुःऋषिः । कण शब्दे, कण्डुः-वेदनाविशेषः ।। ७६५ ॥
पनेर्दीर्घश्च ॥ ७६६ ॥
पनि स्तुती, इत्यस्माद् डुः प्रत्ययो भवति, दीर्घश्च भवति । पाण्डुः-वर्णः, क्षत्रियश्च ।। ७६६ ॥
पलि-मृभ्यामाण्डुकण्डुकौ ॥ ७६७ ॥
आभ्यां यथासंख्यमाण्डुः कण्डुक् इति प्रत्ययौ भवतः । पल गतो, पलाण्डुः-लशुनभेदः । मृत प्राणत्यागे मृकण्डुः-ऋषिः ।। ७६७ ।।
अजि-स्था-वृ-रीभ्यो णुः ॥ ७६८ ॥
एभ्यो णुः प्रत्ययो भवति । अज क्षेपणे च, वेणुः-वंशः । ष्ठां गतिनिवृत्ती, स्थाणुःशिवः, ऊवं च दारु । वृन्ट् वरणे, वणु:-नदः, जनपदश्च । रीश् गतिरेषणयोः, रेणुःधूलिः ।। ७६८॥
विषेः कित् ॥ ७६६ ॥ विष्लु की व्याप्ती, इत्यस्मात् किद् णुः प्रत्ययो भवति । विष्णुः हरिः ॥ ७६६ ॥ क्षिपेरणुक् ॥ ७७०॥
क्षिपीत् प्रेरणे, इत्यस्मात् किद् अणुः प्रत्ययो भवति । क्षिपणुः-समीरणः, विद्युच्च ।। ७७०॥
अञ्जरिष्णः ॥ ७७१ ॥ अञ्जौप व्यक्त्यादौ, इत्यस्माद् इष्णुः प्रत्ययो भवति । अञ्जिष्णुः-घृतम् ॥७७१।। कु-ह-भू-जीवि-गम्यादिभ्य एणुः ॥ ७७२ ।।
एभ्य एणुः प्रत्ययो भवति । कृग्ट हिंसायाम् , डुकृग् करणे वा, करेणुः-हस्ती। हग हरणे, हरेणु:-गन्धद्रव्यम् । भू सत्तायाम् , भवेणुः-भव्यः । जीव प्राणघारणे, जीवेणुः
औषधम् । गम्लु गतो, गमेणुः गन्ता । आदिग्रहणात् शमूच् उपशमे, शमेणुः-उपशमनम् । यजी देवपूजादौ, यजेणुः-यज्ञादिः । डुपची पाके, पचेणुः-पाकस्थानम् । पदेणुः, वहेणुरित्यादि ।। ७७२॥
Loading... Page Navigation 1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512