Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-७१२-७१६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
तन्द्री:-मोहनिद्रा । तन्त्रिण कुटुम्बधारणे, तन्त्री:-शुष्कस्नायुः, वादित्रं, वीणा, आलस्यं च । अव रक्षणादौ, अवीः-प्रकाशः, आदित्यः, भूमिः, पशुः, राजा, स्त्री च ॥ ७११ ।।...'
नडेणित् ॥ ७१२॥
नडे: सौत्राद् ईः प्रत्ययो भवति, स च णिद् भवति । नाडी-आयतशुषिरं, द्रव्यम् , अर्धमुहूर्तश्च ॥ ७१२॥
वातात् प्रमः कित् ॥ ७१३ ॥
वातपूर्वपदात् प्रैणोपसृष्टात् मांक माने, इत्यस्मात् किद् ईः प्रत्ययो भवति । वातप्रमी:-वात्या, अश्वः, वातमृगः, पक्षी, शमीवृक्षश्च ।। ७१३ ।।
या-पाभ्यां द्वे च ॥ ७१४ ॥
आभ्यां किद् ईः प्रत्ययो भवत्यनयोश्च द्वे रूपे भवतः । यांक प्रापणे, ययीः-मोक्षमार्गः, दिव्यवृष्टिः, आदित्यः, अश्वश्च । पां पाने, पपीः-रश्मिः, सूर्यः, हस्ती च ।।७१४॥
लक्षेर्मोऽन्तश्च ॥ ७१५ ॥
लक्षीण् दर्शनाङ्कनयोः, इत्यस्माद् ईः प्रत्ययो भवति । मकारश्चान्तो भवति लक्ष्मी:-श्रीः ।। ७१५ ॥
भृ-मृ-त-त्सरि-तनि-धन्यनि-मनि-मस्जि-शी-वटि-कटि-पटि-गडि-चञ्च्यसिवसि-त्रपि-श-स्व-स्निहि-क्लिदि-कन्दीन्दि-विन्धन्धि-वन्ध्यणि-लोष्टि-कुन्थिभ्य उः
॥७१६ ॥ - एभ्यः उः प्रत्ययो भवति । टुडु,ग्क पोषणे च, भृग भरणे वा। भरु:-समुद्रः, वणिः, भर्ता, च । मृत् प्राणत्यागे, मरु:-निर्जलो देशः, गिरिश्च । तृ प्लवनतरणयोः, तरु:-वृक्षः । त्सर छद्मगतो, त्सरुः-आदर्शखड्गादिग्रहणप्रदेशः, वञ्चकः, क्षुरिका च । तनूयी विस्तारे, तनुः-देहः, सूक्ष्मश्च । धन धान्ये सौत्रः, धनुः-अस्त्रं, दानमानं च । अनक् प्राणने, अनुः-प्राणः, अनु पश्चादाद्यर्थेऽव्ययम् , मनिच् ज्ञाने, मनूयी बोधने वा, मनु:प्रजापतिः । टुमस्जोंत् शुद्धौ । मद्गुः-जलवायसः । शीङक स्वप्ने, शयु:-अजगरः स्वप्न:, आदित्यश्च । वट वेष्टने, वटु:-माणवकः । कटे वर्षावरणयोः, कट:-रसविशेषः । पट गतौ, पटुः-दक्षः । गड सेचने, गडुः-घाटामस्तकयोर्मध्ये मांसपिण्डः, स्फोटश्च । चञ्चू गतौ, चञ्चूः -पक्षिमुखम् । असूच शेपणे, असव:-प्राणाः। वसं निवासे, वसु-द्रव्यं, तेजो, देवता च । वसुः कश्चिद्राजा । त्रपौषि लज्जायाम् , अपु-लौहविशेषः । शश हिंसायाम् , शरु:क्रोधः, आयुधः, हिंस्रश्च । औस्व शब्दोपतापयोः, स्वरुः-प्रतापः, वज्रः-वज्रा-स्फालनं च । ष्णिहौच प्रीती, स्नेहुः-चन्द्रमाः, सन्निपातजो व्याधिविशेषः, पित्तं, वनस्पतिश्च । क्लिदौच आर्द्रभावे, क्लेदु:-क्षेत्र, चन्द्रः, भगम् , शरीरभङ्गश्च, क्लेदयतीति क्लेदु:-चन्द्रमा इत्यन्ये । कदु रोदनाह्वानयोः, कन्दुः-पाकस्थानम्-सूत्रोतं च क्रीडनम् । इदु परमेश्वर्ये, इन्दुः-चन्द्र। विदु अवयवे, विन्दुः-विह्वट् । अन्धण् दृष्टय पसंहारे, अन्धुः-कूपः, व्रणश्च । बन्धंश् बन्धने,
Loading... Page Navigation 1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512