Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 450
________________ सूत्र--६६६-७०५ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४४१ वल्लरिः-लता, वीणा, सस्यमञ्जरी च । ऋक् गतौ, अररि:-कपाटम् । कृतैत् छेदने, कर्तरि:-केशादिकर्तनयन्त्रम् ॥ ६९८ ॥ मस्यसि-घसि-जस्यङ्गि-सहिभ्य-उरिः ॥ ६६६ ॥ .. एभ्य उरिः प्रत्ययो भवति । मसैच परिणामे, मसुरिः-मरीचिः। असूच क्षेपणे, अरिः-संग्रामः । घस्ल अदने, घसूरि:-अग्निः । जसूच मोक्षणे, जसुरिः-समाप्तिः, अशनिः, अरणिः, क्रोधश्च । अगु गतौ, अङ गुरिः-करशाखा, लत्वे अङ गुलिः । षहि मर्षणे, सहुरिः-पृथ्वी, अक्रोधनः, अनड्वान् , संग्रामः, अन्धकारः, सूर्यश्च ।। ६९९ ।।। मुहेः कित् ॥ ७००॥ मुहीच वैचित्ये, इत्यस्मात् किद् उरिः प्रत्ययो भवति । मुहुरिः-सूर्यः, अनड्वांश्च ॥ ७००॥ धू-मूभ्यां लिक्-लिणौ ॥ ७०१ ॥ आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ भवतः । धूग्श् कम्पने, धूलिः-पांसुः । मूङ बन्धने, मौलिः-मुकुटः ।। ७०१॥ पाट्यञ्जिभ्यामलिः ।। ७०२ ॥ आभ्याम् अलिः प्रत्ययो भवति । पट गतौ ण्यन्तः, पाटलि:-वृक्षविशेषः । अञ्जोप व्यक्त्यादौ, अञ्जलि:-पाणिपुट:, प्रणामहस्तयुग्मं च ।। ७०२ ।। मा-शालिभ्यामोकुलि-मली ॥ ७०३ ॥ आभ्यां यथासंख्यम् ओकुलि-मलि इत्येतौ प्रत्ययो भवतः। मांक माने, मोकुलिःकाकः । शल गतो ण्यन्तः, शाल्मलि:-वृक्षविशेषः ।। ७०३ ॥ द-प-व-भ्यो विः ॥ ७०४॥ एभ्यो विःप्रत्ययो भवति । दृश् विदारणे, दविः-तः । पृश् पालनपूरणयोः, पवि:कङ्कः, हिंस्रश्च । वृग्श् वरणे, वविः-शकटं, धात्री, काकः, श्येनश्च ।। ७०४ ॥ ज-श-स्त-जागृ-कृ-नी-घृषिभ्यो ङित् ॥ ७०५ ॥ एभ्यो ङिद् विः प्रत्ययो भवति । जृष्च् जरसि, जीविः-वायुः, पशुः, कण्टकः, शकटः, मद्गुः, कायम् , गुल्म, शङ्का, वृद्धः, वृद्धभावश्च । शृश् हिंसायाम् , शीविः-हिंस्रः, कृमिः, न्यङकुश्च । स्तम्श आच्छादने, स्तीवि:-गर्विष्ठः, अध्वर्युः, भगः, तनुः, रुधिरं, भयम् , तृणजातिः, नभः, अजश्च । जागृक् निद्राक्षये, जागृविः-राजा, अग्निः, प्रबुद्धश्च । ङित्वान्न गुणः । डुकृग् करणे, कृविः-रुद्रः, तन्तुवायः, तन्तुवायद्रव्यम् , राजा च । यदुपज्ञं कृवय इति पूरा पञ्चालानाचक्षते । णींग प्रापणे, नीवि:-परिधान ग्रन्थिः, मूलधनं च । घृष् संघर्षे, घृष्विः-वराहः, वायुः, अग्निश्च ।। ७०५ ।।

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512