Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 449
________________ ४४० ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-६९१-६९० कणेर्डयिः ॥ ६६१॥ क्वण शब्दे, इत्यस्माद् डिद् अयिः प्रत्ययो भवति । क्वयिः-पक्षिविशेषः ॥६९१।। तङ्कि-वङ्कयङ्कि-मङ्कय हि-शयदि-सघशौ-वपि-वशिभ्यो रिः ॥ ६६२ ॥ एभ्यो रिः प्रत्ययो भवति । तकु कृच्छ्रजीवने । तङ क्रि:-युवा । वकुङ कौटिल्ये, वङ क्रि:-शल्यं, परशुका, रथः, अहः कुटिलश्च । अकुङ, लक्षणे, अक्रिः -चिह्नम् , वंशकठिनिकश्च । मकुङ मण्डने, मङक्रि:-मण्डनम् , शठः, प्रवकश्च । अहुङ, गती, अंहिःपादः, अङ घेरप्येके । अघुङ, गत्याक्षेपे, अङघ्रिः । शद्ल शातने, शद्रिः-वज्रः, भस्म, हस्ती, गिरिः, ऋषिः, शोभनश्च । अदंक भक्षणे, अद्रि:-पर्वतः। षद्ल विशरणादौ, सद्रिः-हस्ती, गिरिः, मेषश्च । अशौटि व्याप्ती, अश्रिः-कोटिः । डुवपी बीजसंताने, वप्रिःकेदारः । वशक् कान्तौ वश्रिः-समूहः ॥ ६६२ ।। भू-सू-कुशि-विशि-शुभिभ्यः कित् ॥ ६६३ ॥ एभ्यः किद् रि प्रत्ययो भवति । भू सत्तायाम् , भूरि-प्रभूतं, काञ्चनं च । षूत् प्रेरणे, सूरिः-आचार्यः, पण्डितश्च । कुशच्-श्लेषणे, कुश्रिः-ऋषिः । विशंत् प्रवेशने, विश्रिः- मृत्युः, ऋषिश्च । शुभि दीप्तौ, शुभ्रिः-यतिः, विप्रः, दर्शनीयं, शुभं सत्यं च । ६९३। जुषो-रश्च वः ॥ ६६४ ॥ जृष्च् जरसि, इत्यस्मात् किद् रिः प्रत्ययो भवति, ईरि सति रेफस्य वकारश्च भवति । जीविः-शरीरम् ।। ६९४ ॥ कुन्द्रि-कुद्रयादयः॥ ६६५॥ कुन्द्रयादयः शब्दा: किद् रिप्रत्ययान्ता निपात्यन्ते । कुपेः-कौतेश्च दश्चान्तः । कुन्द्रिः-ऋषिः । कुद्रिः-पर्वतः, ऋषिः समुद्रश्च । आदिग्रहणात् क्षौतेर्दोऽन्तः, क्षुद्रिः-समुद्रः । अर्तेर्गोऽन्तः, ऋग्रिः लोकनाथः । शकेः शक्रि:-बलवानित्यादयोऽपि भवन्ति ।। ६६५ ॥ रा-शदि-शकि-कद्यदिभ्यस्त्रिः ॥.६६६ ।। एभ्यः त्रिः प्रत्ययो भवति । रांक दाने, रात्रिः-निशा । शलु शातने, शत्त्रिःकुञ्जरः, क्रौञ्चश्च । शक्लृट् शक्ती, शक्ति:-क्रौञ्चः, ऋषिश्च । कद वैक्लव्ये सौत्रः, कत्त्रिः-ऋषिः । अदंक भक्षणे, अत्त्रिः-ऋषिः ।। ६९६ ॥ पतेरत्रिः ॥ ६६७॥ पत्ल गतो, इत्यस्माद् अत्रिः प्रत्ययो भवति । पतत्रि:-पक्षी ॥ ६९७ ॥ नदि-वल्लयर्तिकृतेररिः । ६६ ॥ एभ्योऽरिः प्रत्ययो भवति । णद अव्यक्ते शब्दे, नदरिः-पटहः। वल्लि संवरणे,

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512