Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र ७२६-७३१ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४४५
मि-वहि- चरि चटिभ्यो वा ॥ ७२६ ॥
एभ्यः उः प्रत्ययो भवति, स च णिद्वा भवति । टुमिंग्ट् प्रक्षेपणे, मायुः पित्तं, मानं, शब्दश्च । गोमायुः शृगालः, मयुः किन्नरः, उष्ट्रः, प्रक्षेप, आकूतं च । बाहुलकादात्वाभावः । वहीं प्रापणे । बाहु:-भुजः, बहु-प्रभूतम् । चर भक्षणे च, चारु - शोभनम् चरन्ति अस्माद् देव- पितृ-भूतानि इति अपादानेऽपि भीमादित्वात्, चरुः- देवतोद्देशेन पाकः स्थाली च । चटण् भेदे, चाटु-प्रियाचरणं, प्रटुजनः प्रियवादी, स्फुटवादी, दर्व्यग्रम्, शिष्यश्च । चटुः प्रियाचरणम् ।। ७२६ ।।
ऋ-तृ-शू-मृ-भ्रादिभ्यो रो लश्च ॥ ७२७ ॥
एभ्यो णिद् उः प्रत्ययो भवति, रेफस्य च लकारो भवति । ऋक् गतौ ऋतु प्रापणे च वा, आलु :- श्लेष्मा, श्लेष्मातकः, कन्दविशेषश्च तु प्लवनतरणयो:, तालुःकाकुदम् । शशु हिंसायाम्, शालुः- हिंस्रः कषायश्च । मृतु प्राणत्यागे, मालुः - पत्रलता, यस्या मालधानीति प्रसिद्धिः । टुडुभृग्क् पोषणे च भालुः इन्द्रः । आदिग्रहणादन्येऽपि
।। ७२७ ।।
कृक-स्थूराद्वचः क् च ॥ ७२८ ॥
आभ्यां पराद् वचो णिद् उ: प्रत्ययो भवति, ककारश्नान्तादेशो भवति । वचंक् भाषणे, ब्रू ग्क् व्यक्तायां वाचि, कृकमव्यक्तं ब्रूते वक्ति वा । कृकवाकुः, कुक्कुट, कृकलासः खञ्जरीटश्च । एवं स्थूरवाकुः उच्चैर्ध्वनि: ।। ७२८ ।।
पृ-का- हृषि-धृषीषि-कुहि-भिदि - विदि - मृदि व्यधि-गृध्यादिभ्यः कित् ॥ ७२६ ॥
एभ्यः किद् उः प्रत्ययो भवति । पृश् पालनपूरणयोः पुरुः, महान लोकः, समुद्रः, यजमानः राजा च कश्चित् । कैं शब्दे, कुः पृथ्वी । हृषच् तुष्टो हृषू अलीके वा, हृषुतुष्टः, अलीक:, सूर्य-अग्नि शशिनश्च । ञिधृषाट् प्रागल्भ्ये, धृषुः- प्रगल्भः संतापः, उत्साहः, पर्वतश्च । इषत् इच्छायाम् इषुः शरः । कुहणि विस्मापने, कुहु ! - नष्टचन्द्रामावास्या । भिदुपी विदारणे, भिदुः वज्रः, कर्दपश्च । विदक् ज्ञाने, विदुः- हस्तिमस्त कैकदेशः । मृदश् क्षोदे, मृदुः - अकठिनः । व्यधंच् ताडने, विदुः - चन्द्रः, वायु, अग्निश्च । गृधूच् अभिकाङक्षायाम्, गृधुः कामः । आदिग्रहणात् पूरैचि आप्यायने, पूरण आप्यायने वा । पूरितमनेन यशसा सर्वमिति पूरुः- राजर्षिः एवमन्येऽपि ।। ७२९ ।।
रभि-प्रथिभ्यामृच्च रस्य ॥ ७३० ॥
आभ्यां कि उः प्रत्ययो भवति, रेफस्य च ऋकारो भवति । रभि राभस्ये, ऋभवः - देवाः । प्रथिषु प्रख्याने, पृथुः- राजा, विस्तीर्णश्च ।। ७३० ।।
स्पशि-भ्रस्जेः स्लुक् च ॥ ७३१ ॥
आभ्यां कि उः प्रत्ययो भवति, सकारस्य लुक् च भवति । स्पशिः सौत्रः ताल
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512