Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४३८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६७१-६८०
निपजेर्षित् ॥ ६७१ ॥
निपूर्वात् षजं सङगे, इत्यस्माद् घिद् अथिः प्रत्ययो भवति । निषङ्गथिः-रुद्रः, धनुर्धरश्च । घित्करणं गत्वार्थम् ।। ६७१ ।।
उदर्ते र्णिद् वा ॥ ६७२ ॥
उत्पूर्वाद् ऋक् गतौ, इत्यस्माद् अथि: प्रत्ययो भवति, स च णिद्वा भवति । उदारथिः-विष्णुः, उदरथिः-विप्रः, काष्ठं, समुद्रः, अनड्वांश्च ।। ६७२ ।।
अतेरिथिः ॥ ६७३॥
अत सातत्यगमने, इत्यस्माद् इथिः प्रत्ययो भवति । अतिथिः-पात्रतमः, भिक्षावृत्तिः ॥ ६७३ ।।
तनेर्डित् ॥ ६७४ ।। तनूयी विस्तारे, इत्यस्माद् डिद् इथिः प्रत्ययो भवति । तिथिः-प्रतिपदादिः ।६७४। उषेरधिः ॥ ६७५ ॥ उषू दाहे, इत्यस्माद् अधिः प्रत्ययो भवति । औषधिः-उद्भिद्विशेषः ।। ६७५ ।। विदो रधिक् ॥ ६७६ ॥ विदक् ज्ञाने, इत्यस्मात् किद् रधिःप्रत्ययो भवति । विद्रधिः-व्याधिविशेषः ।६७६। वी-यु-सु-वह्यगिभ्यो निः ॥ ६७७ ॥
एभ्यो निः प्रत्ययो भवति । वींक प्रजनादौ, वेनिः-व्याधिः, नदी च । युक् मिश्रणे, योनिः प्रजननमङ्गम् , उत्पत्तिस्थानं च । धुंन्ट् अभिषवे, सोनिः-सवनम् । वहीं प्रापणे, वह्निः-पावकः, बलीवर्दश्च । अग कुटिलायां गतौ, अग्नि:-पावकः ।। ६७७ ।।
धूशाशीडो ह्रस्वश्च ।। ६७८ ॥
एभ्यो निः प्रत्ययो भवति, ह्रस्वश्चैषां भवति । धूम्श् कम्पने, धुनिः-नदी । शोंच तक्षणे, शनिः-सौरिः । शीङक स्वप्ने, शिनिः-यादवः, वर्णश्च ।। ६७८ ।।
लू-धू-प्रच्छिभ्यः कित् ॥ ६७६ ॥
एभ्यः किद् निः प्रत्ययो भवति । लुग्श् छेदने, लूनिः-लवनः । धूग्श् कम्पने, धूनिःवायुः । प्रच्छंत् ज्ञोप्सायाम् , पृश्निः-वर्णः, अल्पतनुः, किरणः, वर्गश्च ।। ६७९ ।।
सदि-वृत्यमि-धम्यश्यटि-कट्यवेरनिः ॥ ६८० ॥
एभ्योऽनिः प्रत्ययो भवति । षद्लु विशरणादौ, सदनिः-जलम् । वृतूङ वर्तने, वर्तनिः-पन्थाः, देशनाम च । अम गतौ, अमनिः-अग्निः । धमः सौत्रः, धमनि:-मन्या, रसवहा च शिरा । अशौटि व्याप्तौ, अशनिः-इन्द्रायुधम् । अट गतौ । अटनिः-चापकोटिः । कटे वर्षावरणयोः, कटनिः-शैलमेखला । अव रक्षणादौ. अवनि:-भः ।। ६८०॥
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512