Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४३४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६३६-६४३
पृषि-हृषिभ्यां वृद्धिश्च ॥ ६३६ ॥
आभ्यां णिः प्रत्ययोऽनयोश्च वृद्धिर्भवति । पृषू सेचने, पाणिः-पादपश्चाद्भागा, पृष्ठप्रदेशश्च । हृषंच तुष्टौ, हाणिः -हरणम् ।। ६३६ ।।
हर्णिः-धूर्णि-भूर्णि-घूर्णादयः ॥ ६३७ ॥
एते णिप्रत्ययान्ता निपात्यन्ते । हग हरणे, धग धारणे, भू सत्तायाम् घं सेचने, ऊत्वं रश्चान्तो निपात्यते । हूणिः कुल्या। धूणिः-धृतिः। भूणिः-चेतनं, भूमिः, कालश्च । घूणिः-भ्रमः । आदिग्रहणादन्येऽपि ।। ६३७ ।।
ऋ-ह-स-मृधृ-भृ-क-तृ-ग्रहेरणिः ॥६३८॥
एभ्योऽणिः प्रत्ययो भवति । ऋक गतौ, अरणिः अग्निमन्थनकाष्ठम् । हग हरणे, हरणिः-कुल्या, मृत्युश्च । सृगतो, सरणिः-ईषद् गतिः, पन्थाः, आदित्यः, शिरा, संघातश्च । मत प्राणत्यागे, मरणिः-रात्रिः। धगधारणे, धरणि:-क्षितिः । टूभृग्क पोपणेच,भरणि:नक्षत्रम् । डुकृग् करणे, करणिः-सादृश्यम् । तृ प्लवन-तरणयोः, तरणिः-संक्रमः, आदित्यः, यवागूः, पतितगोरूपोत्थापनी च यष्टिः। वै दुःखार्थः, दुःखेन तीर्यत इति, वैतरणीनदी । ग्रहीश् उपादाने, ग्रहणिः-जठराग्निः, तदाधारो व्याधिः, मेढ़, मृत्युश्च ।। ६३८ ॥
कङ्केरिचास्य वा ॥ ६३६ ।। । ककुङ गतौ, इत्यस्माद् अणिः प्रत्ययो भवति, धातोरस्य चेकारो वा भवति । कङ्कणिः, कङ्कणम् , किङ्कणिः-घण्टा ।। ६३६ ।।
ककेर्णित् ॥ ६४०॥ ककि लौल्ये, इत्यस्माद् णिद् अणिः प्रत्ययो भवति । काकणिः-मानविशेषः ।६४०। कृषेश्च चादेः ॥ ६४१॥
कृषीत् विलेखने, इत्यस्माद् अणिः प्रत्ययो भवत्यादेश्च चकारो भवति । चर्षणिःचमूः, अग्निः, बुद्धिः, व्यवसाय:, वेश्या, वृषश्च ॥ ६४१ ।।
क्षिपेः कित् ॥ ६४२॥
क्षिपीत् प्रेरणे, इत्यस्मात् किद् अणिः प्रत्ययो भवति । क्षिपणिः-आयुधं, बडिशबन्धकः, कर्मकृता पाषाणसर्जनी च ॥ ६४२ ॥
आङ-कु-ह-शुषेः-सनः ॥ ६४३ ॥
आङः परेभ्यो डुकृग् करणे, हग हरणे, शुषंच शोषणे, इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकार्षणिः-व्यवसायः। आजिहीर्षणिः-श्रीः। आशुशुक्षणि:-अग्निः, वायुश्च ।। ६४३ ॥
Loading... Page Navigation 1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512