Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४३२]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६२०-६२७
भूषणादौ, आलि:-पङ क्तिः, सखी च, अलि:-भ्रमरः । पल गतौ, पालि:-जलसेतुः, कर्णपर्यन्तश्च, पलिः-संस्त्यायः । चर भक्षणे च, चारि:-पशूनां भक्ष्यम् । चरि:-प्राकारशिखरम् , विषयः, वायुः, पशुः, केशोर्णा च । वसं निवासे, वासिः-तक्षोपकरणम् , वसिःशय्या, अग्निः, गृह, रात्रिश्च । गडु वदनैकदेशे, गण्डि:-गण्डिका । णित्त्वपक्षे तु अनुपान्त्यस्यापि वृद्धौ गाण्डि:-धनुष्पर्व ॥ ६१६ ।।
पादाचात्यजिभ्याम् ॥ ६२० ॥
पादशब्दपूर्वाभ्यां केवलाभ्यां चाऽत्य जिभ्यां णिद् इः प्रत्ययो भवति । अत सातत्यगमने, अज क्षेपणे च । पादाभ्यामतत्यजति वा पदातिः, पदाजिः । 'पदः पादस्याज्यातिगोपहते' इति पदभावः । उभावपि पत्तिवाचिनौ। आति:-पक्षी, सुपूर्वात् स्वातिः-वायव्यनक्षत्रम् । आजि:-संग्रामः-स्पर्धाऽवधिश्च ।। ६२० ॥
नहेम् च ॥ ६२१॥ ___णहीच बन्धने, इत्यास्माण्णिद् इ: प्रत्ययो भवति । भकारश्चान्तादेशो भवति । नाभिः-अन्त्यकुलकरः, चक्रमध्यं, शरीरावयवश्च ।। ६२१ ।। . अशो रश्चादिः।। ६२२ ॥
अशौटि व्याप्तौ इत्यस्माण्णिद् इः प्रत्ययो भवति, रेफश्च धातोरादिर्भवति । राशि:-समूहः, नक्षत्रपादनवकरूपश्च मेषादिः ॥ ६२२ ।।
कायः किरिच वा ॥ ६२३ ॥
के शब्दे, इत्यस्मात् किः प्रत्ययो भवति । इकारश्चान्तादेशो वा भवति । किकि:पक्षी, विद्वांश्च । काकि:-स्वरदोषः ।। ६२३ ।।
वर्द्धरकिः ॥ ६२४ ॥ वर्धण् छेदन-पूरणयोः, इत्यस्माद्ः अकिः प्रत्ययो भवति । वर्धकिः-तक्षा ॥६२४॥ सनेखिः ॥ ६२५ ॥
षणूयी दाने, इत्यस्माद् डिद् अखिः प्रत्ययो भवति । सखा-मित्रम् , सखायौ, सखायः ।। ६२५॥
कोर्डिखिः ॥ ६२६॥ कुंक शब्दे, इत्यस्माद् डिद् इखिः प्रत्ययो भवति । किखिः-लोमसिका ।। ६२६ ।। मृ-श्चि-कण्यणि-दध्यविभ्यः ईचिः ॥ ६२७ ॥
एभ्य ईचि: प्रत्ययो भवति । मृत् प्राणत्यागे, मरीचिः-मुनिः, मयूखश्च । ट्वोश्वि गति-वृद्धयोः, श्वयीचिः-चन्द्रः, श्वयथुश्च । कण अण शब्दे, कणीचिः-प्राणी, लता, चक्षुः,
Loading... Page Navigation 1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512