Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 430
________________ सूत्र-५४४-५५३ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४२१ कोरफः ॥ ५४४ ॥ कुङ शब्दे, इत्यस्माद् अषः प्रत्ययो भवति । कवष:-क्रोधी, शब्दकारश्च ।।५४४।। युजलेरापः॥ ५४५॥ आभ्याम् आषः प्रत्ययो भवति । युक् मिश्रणे, यवाषः-दुरालभा । जल घात्ये, जलाषं-जलम् ॥ ५४५ ।। अपरिषः ॥ ५४६॥ ऋक् गतौ, इत्यस्माण्ण्यन्ताद् इषः प्रत्ययो भवति । अर्पिषम्-आर्द्रमांसम् ॥५४६॥ मह्यविभ्यां टित् ॥ ५४७॥ आभ्यां टिद् इष: प्रत्ययो भवति । मह पूजायाम् , महिषः-सैरिभः, राजा च, महिषी-राजपत्नी, सैरिभी च । अव रक्षणादौ, अविष:-समुद्रः, राजा, पर्वतश्च । अविषीद्यौः, भूमिः, गङ्गा च ।। ५४७ ।। रुहेवृद्धिश्च ॥ ५४८॥ रुहं जन्मनि, इत्यस्मात् टिद् इषः प्रत्ययो भवति, वृद्धिश्चास्य भवति । रौहिषंतृणविशेषः, अन्तरिक्षं च, रौहिषः-मृगः । रौहिषी-वात्या, मृगी, दूर्वा च ।। ५४८ ।। अमिमृभ्यां णित् ।। ५४६ ॥ आभ्याम् इषः प्रत्ययो भवति, स च णिद् भवति । अम गतौ, आभिषं-भक्ष्यम् । मृश् हिंसायाम् , मारिषः-हिंस्रः ।। ५४९ ।। तवेर्वा ॥ ५५० ॥ तव गती, इत्यस्मात् सौत्रात् टिद् इषः प्रत्ययो भवति, स च णिद्वा भवति । ताविषः, तविषश्च-स्वर्गः । ताविषं, तविषं च बलं तेजश्च । ताविषी, तविषी च वात्या, देवकन्या च ॥ ५५०॥ कलेः किल्ब च ।। ५५१ ।। कलि शब्द-संख्यानयोः, इत्यस्मात् टिद् इषः प्रत्ययो भवत्यस्य च किल्ब इत्यादेशो भवति । किल्बिषं-पापम् , किल्बिषी-वेश्या, रात्रिः, पिशाची च ।।५५१।। नजो व्यथेः ।। ५५२ ॥ नपूर्वात् व्यस्थिष् भय-चलनयोः, इत्यस्मात् टिद् इषः प्रत्ययो भवति । अव्यथिष:-क्षेत्रज्ञः, सूर्यः, अग्निश्च । अव्यथिषी-पृथिवी ।। ५५२।। कृ तृभ्यामीपः ।। ५५३ ॥

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512