Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४२८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६०३-६०७
सोग आह च ॥ ६०३ ॥ सुपूर्वात् ब्रुतेः आः प्रत्ययो भवत्यस्य चाहादेशो भवति । स्वाहा-देवतातर्पणम् ।६०३। सनि-क्षमि-दुषेः ॥ ६०४॥
एभ्यो धातुभ्य आः प्रत्ययो भवति । षणूयी दाने, सना-नित्यम् । क्षमौषि सहने, क्षमा-भूः, शान्तिश्च । दुषंच वैकृत्ये, दोषा-रात्रिः ।। ६०४ ।।
डित् ॥ ६०५॥
धातोर्बहुलम् आः प्रत्ययो भवति, स च डिद् भवति । मनिच् ज्ञाने, मा-निषेधे । षोंच अन्तकर्मणि, सा-अवसानम् । अनक प्राणने, आ-स्मरणादौ । प्रीङ च् प्रीती, प्रा स्मयने । हनक हिंसागत्योः, हा-विषादे । वन भक्तो, वा-विकल्पे । रांक दाने, रा-दीप्तिः। भांक दीप्तौ, भा-कान्तिः सह पूर्वः सभा-परिषत् । नाम्नीति सहस्य सः ।। ६०५ ।।
स्वरेभ्य इः ॥ ६०६ ॥
स्वरान्तेभ्यो धातुभ्य इः प्रत्ययो भवति । जि अभिभवे, जयि:-राजा । हिंट गतिवृद्ध्योः , हयि:-कामः । रुक शब्दे, रविः-सूर्यः। कंक शब्दे, कवि:-काध्यकर्ता। ष्ट्रंग्क स्तुतौ, स्तविः-उद्गाता । लूग्श् छेदने, लविः-दात्रम् । पूग्श् पवने, पविः-वायुः, वज्र, पवित्रं च । भू सत्तायाम् , भविः-सत्ता, चन्द्रः, विधिश्च । ऋक् गतौ, अरि:-शत्रुः । हग हरणे, हरिः-इन्द्रः, विष्णुः, चन्दनम् , मर्कटादिश्च । हरय:-शक्राश्वाः । टुडुभृग्क् पोषणे च, भरिः-वसुधा । सृगतो, सरि:-मेघः । पृश् पालनपूरणयोः, परिः-भूमिः । तृ प्लवनतरणयोः, तरिः-नौः । दश् विदारणे, दरिः-महाभिदा । मृश् हिंसायाम् , ण्यन्तः, मारिःअशिवम् । वृश् िवरणे, वरिः-विष्णुः । ण्यन्ताद् वारिः-हस्तिबन्धनम् ; वारि-जलम् ।६०६॥
पदि-पठि-पचि-स्थलि-हलि-कलि-बलि-बलि-वल्लिं-पल्लि-कटि-चटि-वटि-बधिगाध्यचि-वन्दि-नन्धवि-वशि-वाशि-काशि-छर्दि--तन्त्रि-मन्त्रि--खण्डि-मण्डि-चण्डियत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थि-श्रन्थि जनि-मण्यादिभ्यः ॥६०७॥
एभ्यः इः प्रत्ययो भवति । पदिच गतौं, पदि:-राशिः, मोक्षमार्गश्च । पठ व्यक्तायां वाचि, पठिः-विद्वान् । डुपचीष पाके, पचिः-अग्निः। ष्ठल स्थाने, स्थलि:-दानशाला । हल विलेखने, हलि:-हलः । कलि शब्द-संख्यानयोः, कलि:-कलहः, युगं च । बल प्राणनधान्यावरोधयोः, बलिः-देवतोपहारः दानवश्च । वलि-वल्लि संवरणे, वलिः-त्वक्तरङ्गः। वल्लि:-हिरण्य शलाका, लता च । पल्ल गतौ, पल्लि:-मुनीनामाश्रमः, व्याधसंस्त्यायश्च ।। कटे वर्षावरणयोः, कटिः-स्वाङ्गम् । चटण भेदे, चटि:-वर्णः। वट वेष्टने, वटि:-गुलिका, तन्तुः सूना च, नाभिः. वर्णश्च । बघि बन्धने, बधिः-क्रियाशब्दः । गाधृङ प्रतिष्ठालिप्साग्रन्थेषु, गाधिः-विश्वामित्रपिता । अर्च पूजायाम् , अचिः-अग्निशिखा । वदुङ स्तुत्यभिवादनयोः, वन्दिः-ग्रहणिः । टुनदु समृद्धौ, नन्दिः ईश्वरप्रतीहारः, भेरिश्च । अव रक्षणादौ, अविः-ऊर्णायुः । वशक् कान्ती, वशिः-वशिता। वाशिच् शब्दे, वाशिः-प्रकान्तिः, रश्मिः
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512