Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 435
________________ ४२६ ] स्वोपज्ञोणादिगणसूत्र विवरणम् कलि- कुलिभ्यां मास ॥ ५८४ ॥ आभ्यां किद् मासः प्रत्ययो भवति । कलि शब्दसंख्यानयो:, कल्मासं - शबलम् । कुल बन्धु- संस्त्यानयो:, कुल्मासः - अर्धस्विन्नं माषादि ।। ५८४ ।। अलेरम्बुसः ।। ५८५ ।। अली भूषणादी, इत्यस्माद् अम्बुसः प्रत्ययो भवति । अलम्बुस :- यातुधानः, अलम्बुसा नाम औषधिः ।। ५८५ ।। लूगो हः || ५८६ ॥ नातेः प्रत्ययो भवति । लोहं सुवर्णादि ।। ५८६ ॥ [ सूत्र- ५८४-५९३ कितो गे च ॥ ५८७ ॥ कितु निवासे, इत्यस्मात् हः प्रत्ययो भवत्यस्य च गे इत्यादेशो भवति । गेहूंगृहम् ।। ५८७ । हिंसेः सिम् च ॥ ५८८ ॥ हिसु हिंसायाम्, इत्यस्माद् हः प्रत्ययो भवत्यस्य च सिमित्यादेशो भवति । सिंहः - मृगराजः ।। ५८८ ॥ 1 कु-पु-कटि-पटिम टि-लटि-ललि-पलि- कल्यनि-रगि-लगेरहः || ५८६ ॥ एभ्यः अहः प्रत्ययो भवति । कृत् विक्षेपे, करहः- धान्यावपनम् । पृश् पालनपूरणयो:, परहः - शंकरः । कटे वर्षावरणयोः, कटहः - पर्जन्यः, कर्णवच्च कालायसभाजनम् । पट गती, पटहः- वाद्यविशेषः । मट सादे सौत्रः, मटह: - ह्रस्वः । लट बाल्ये, लटति - विलसति, लटहः-विलासवान् । ललिण् ईप्सायाम्, ललह: - लीलावान् । पल गती, पलहःआवापः । कलि शब्दसंख्यानयोः, कलहः - युद्धम् । अनक् प्राणने, अनहः - नीरोगः । रगे शङ्कायाम्, रगहः-नटः । लगे सङगे, लगह :- मन्दः ।। ५८९ ।। पुलेः कित् ॥ ५६० ॥ पुल महत्त्वे, इत्यस्मात् किद् अहः प्रत्ययो भवति । पुलहः प्रजापतिः ।। ५६० ॥ वृ- कटि- शमिभ्य आहः ॥ ५६१ ॥ एम् आहः प्रत्ययो भवति । वृग्ट् वरणे, वराहः - सूकरः । कटे वर्षावरणयोः, कटाह: - कर्णवत् कालायसभाजनम् । समूच् उपशमे, शमाहः - आश्रमः ।। ५९१ ।। विलेः कित् ॥ ५६२ ॥ विलत्वरणे, इत्यस्मात् किद आहः प्रत्ययो भवति । विलाहः - रहः ।। ५६२ ।। निर इण ऊहश् ।। ५६३ ॥

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512