Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-५१२-५१८ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४१७
अपत्यसंततिः । ऋषत् गतौ, ऋष्वः-रिपुः, हिंस्रश्च । रिषेद्यजनादेः केचिदिच्छन्ति, रिष्वः । स्रगतौ, स्र वः-हवनभाण्डम् । पुषू दाहे, पुष्वा-निवृत्तिः जललवश्च । किणः सौत्रः, किण्वं-सुराबीजम् । विशंत् प्रवेशने, विश्वं-जगत् सर्वादि च । बिलत् भेदने, बिल्वःमालूरः । अव रक्षणादौ, अवेति, अव्ययम् । पृश् पालन-पूरणयोः, पूर्वः-दिक्कालनिमित्तः ॥ ५११॥
नत्रो भुवो डित् ॥ ५१२ ।। नत्र पूर्वाद् भवतेर्डिद् वः प्रत्ययो भवति । अभ्वम्-अद्भुतम् ।। ५१२ ।। लिहेर्जिह च ॥ ५१३ ॥
लिहींक आस्वादने, इत्यस्माद् वः प्रत्ययो भवत्यस्य च जिह इत्यादेशो भवति । जिह्वा-रसना ।। ५१३ ।।
प्रह्वाह्वायह्वा-स्व-च्छेवा-ग्रीवा-मीवाव्यादयः॥ ५१४॥
प्रह्वादयः शब्दा वप्रत्ययान्ता निपात्यन्ते, प्रपूर्वस्य ह्वयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रह्वः-प्रणतः, आह्वयतेराह च आह्वा-कण्ठः । यमेर्यसेर्वा हश्च, यह्वा-बुद्धिः । अस्यतेरलोपश्च । स्वः-आत्मा, आत्मीयं, ज्ञातिः, धनं च । छ्यतेश्छिदेर्वा छेभावश्च, छेवाउच्छित्तिः । ग्रन्थतेगिरतेर्वा ग्रीभावश्च ग्रीवा । अमेरीच्चान्तो दीर्घश्च वा अमीवा-बुभुक्षा, आमीवा-व्याधिः । मिनोतेर्दीघंश्च । मीवा-मनः, उदकं च । तदेतत् त्रयमपि तन्त्रेणावृत्त्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च, अव्वा-माता । आदिशब्दाद् प्वादयो भवन्ति ॥५१४॥
वडि-वटि-पेल-चणि-पणि-पल्ल-बल्लेरवः ।। ५१५ ॥
एभ्यः अवः प्रत्ययो भवति । वड आग्रहणे सौत्रः, वडवा-अश्वा । वट वेष्टने, वटवा-सैव । पेल गतौ, पेलवं-निःसारम् । चण हिंसादानयोश्च चणव:-अवरधान्यविशेषः। पणि व्यवहार स्तुत्योः, पणवः-वाद्यजातिः। पल्ल गतौ, पल्लव:-किसलयम् । वल्लि संवरणे, वल्लव:-गोपः॥५१५ ।।
मणि-वसेणित् ॥ ५१६ ॥
आभ्यां णिद् अवः प्रत्ययो भवति । मण शब्दे, माणव:-शिष्यः । वसं निवासे, वासवः-शकः ॥ ५१६ ।।
मलेर्वा ।। ५१७ ॥
मलि धारणे, इत्यस्माद् अवः प्रत्ययो भवति, स च णिद्वा भवति । मालवाः-जनपदः, मलव:-दानवः ।। ५१७ ।।
किति-कुडि-कुरि-मुरि-स्थाभ्यः कित् ॥ ५१८ ॥ एभ्यः किद् अवः प्रत्ययो भवति । कित् निवासे, कितव:-द्यूतकारः । कुडत् बाल्ये
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512