Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४०८ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र- ४५४-४६०
चि-मि-दि-शंसिभ्यः कित् ॥ ४५४ ॥
एभ्यः कित्त्रः प्रत्ययो भवति । चिग्ट् चयने चित्रम् - आश्चर्यम्, आलेख्यं, वर्णश्च । त्रिमिदांच् स्नेहने, मित्रं सुहृत्, अमित्र:- शत्रुः, मित्र:- सूर्यः । शंसू स्तुतौ च, शस्त्र - स्तोत्रम्, आयुधं च ।। ४५४ ।।
पुत्रादयः || ४५५ ॥
पुत्र इत्यादयः शब्दाः त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पवते च पितृपूतिमिति पुत्र:सुतः, यदाहु:- " पूतीति नरकस्याख्या दुःखं च नरकं विदुः ।" पुन्नाम्नो नरकात् त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि ।। ४५५ ।।
.
वृग्नचि पचि वच्यमि-नमि-मि-वषि-वधि-यजि-पति-कडिभ्योऽत्रः ॥ ४५६ ॥
एभ्यः अत्रः प्रत्ययो भवति । वृग्ट् वरणे, वरत्रा - चर्मरज्जुः । णक्ष गतौ नक्षत्रम्अश्विन्यादि । डुपचष् पाके, पचत्रं - रन्धनस्थाली । वचक्-भाषणे, वचत्रं वचनम् । अम गतौ, अमत्रं -भाजनम् । णमं प्रहृत्वे, नमत्रं - कर्मारोपकरणम् । टुवम् उद्गिरणे, वमत्रंप्रक्षेपः । डुवपीं बीजसंताने, वपत्र - क्षेत्रम् । बधि बन्धने, बघत्रम् - आयुधं, वस्त्रं विषं, शूरश्च । यजीं देवपूजादौ, यजत्र:- यज्वा यजत्रम् - अग्निहोत्रम् । पत्लृ गतौ, पतत्रं बर्हवाहनं व्योम च । कडत् मदे, कडत्रं दाराः, जघनं च ।। ४५६ ।।
सोविंदः कित् ॥ ४५७ ॥
सुपूर्वाद् विदः किद् अत्रः प्रत्ययो भवति । सुष्ठु वेत्ति विन्दति विद्यते वा सुविदत्रंकुटुम्बं धनं, मङ्गलं च ।। ४५७ ।।
कृतेः कृन्त च ।। ४५८ ॥
कृतैच् छेदने इत्यस्माद् अत्रः प्रत्ययो भवति । अस्य च कृत्तादेशो भवति । कृन्तत्रः-मशकः । कृन्तत्रं - छेदनं, लाङ्गलाग्रं च ।। ४५८ ।।
बन्धि-वहि-कट्यश्यादिभ्य इत्रः || ४५६ ।
एभ्यः इत्रः प्रत्ययो भवति । बन्धंश् बन्धने, बन्धित्रं - मन्थ । वहीं प्रापणे, वहित्रंवाहनं च । कटे वर्षावरणयो:, कटित्रं लेख्यचर्म । अशौटि व्याप्तौ अशश् भोजने वा । अशित्रं रश्मिः, हविः अग्निः, अन्नपानं च । आदिग्रहणाद् लुनातेः लवित्रम् - कर्मद्रव्यम्, पुनाते :- पवित्रं - मङ्गल्यम् । भटतेः भटित्रं शूले, पक्वमांसम् । कडतेः कडित्रं-कटित्रमेव । अमतेः अमित्रः- रिपुः इत्यादि ।। ४५९ ।।
भू-गु-दि-चरिभ्यो णित् । ४६० ॥
एभ्यो णिद् इत्रः प्रत्ययो भवति । भू सत्तायाम्, भावित्रं त्रैलोक्यं निधानं, भद्रं च । गृत् निगरणे, गारित्रं नभः, अन्नपानम्, आश्चर्यं च । वद व्यक्तायां वाचि, वादित्रम् - आतोद्यम् । चर भक्षणे । चारित्रं वृत्तं स्थित्यभेदश्च ।। ४६० ।।
Loading... Page Navigation 1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512