Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
१०
रथिकस्त्वाह नैतेभ्यो, मामेकमपि बाधते । प्रियेऽनपत्यता यत्तन्मामतीव विबाधते ।। ५४ ।। सुलसोचे सुतार्थे त्वमन्यां कन्यां विवाहय । स्वाम्यूचे कृतमन्याभिः कन्याभिरिह जन्मनि । ५५ ।।
,
ततोऽधिकं तपोदानशीलार्चाभावनादिके ।
सुधर्मे सुलसा तस्थौ स हि सर्वत्र कामधुक् ||५६।।
इतश्च दिवि देवेन्द्रः, सदस्येवमवर्णयत् । श्राविका सुलसा धर्मे, निश्चला शैलराजवत् ।। ५७ ।।
तद्वचोऽश्रद्दधानोऽत्रागत्यौकस्त्रिदशोऽविशत् । कृत्वा नैषेधिकीं साधुवेषेण सुलसागृहे ।। ५८ ।।
श्रीश्रेणिकचरित्रम् ।
तदा जिनाच कुर्वती, सुलसा द्रागुपस्थिता । भक्त्या नत्वा च तं साधुं पप्रच्छागमकारणम् ।। ५९ ।।
स प्राहात्र पुरे भद्रे !, मुनिग्र्लानोऽस्ति तत्कृते । तैलाय लक्षपाकाय, श्राविकेऽहमिहागमम् ||६०।।
7
तुष्टाऽथ सुलसा तैलकुम्भमादाय पाणिना । प्रतिलम्भयितुं साधुं यावदागाच्छनैः शनैः । । ६१ ।। तावत् सुपर्वणाऽचिन्त्यशक्तिना स्फोटितः कुटः । तत्तैलमपि कुत्रापि, सर्वमप्यगमद् द्रुतम् ।। ६२ ।।
इत्यस्फोटि द्वितीयोऽपि, तृतीयोऽपि घटः क्षणात् । द्रव्यहान्या सुबह्व्याऽपि व्यषीदत् सुलसा न तु ।। ६३ ।।
दध्यौ चेदं मुनी ग्लाने, ययौ यन्नोपयोगिताम् । निर्दोषौषधमप्यत्र, ममेयं ही प्रमादिता ।। ६४ ।।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78