Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् । मूर्ध्नि श्वेतातपत्रेण, ध्रियमाणेन भूपतिः । राजन् चूलास्थचैत्येन, सुमेरुरिव जङ्गमः ।।२७३ ।। निशाकरकराकारैर्वीज्यमानश्च चामरैः । स्वपतत् सिन्धुगङ्गायुग्हिमाद्रेरिव रूपभृत् ।।२७४ ।। दिव्ययानाधिरूढाभिर्दिव्यालङ्कारचारुभिः । देवीभिरिव रम्याभिर्देवीभिः परिवारितः ।।२७५ ।। 'महाराजघटाघण्टाटण्कारैर्ग गर्जितैः । नान्दीतूर्यनिनादैश्च, पूरिताम्बरकन्दरः ।।२७६ ।। वल्गत्तुरङ्गसङ्घातैर्हेषानिर्घोषसंकुलैः । अर्कावस्पर्धयेवोच्चैरुत्पतद्भिर्वृतो भृशम् ।।२७७ ।। किङ्किणीकङ्कणक्वाणे रथानां केतुहस्तकैः । अनेकमूर्त्या नृत्यन्त्या, कीर्तिनट्येव शोभितः ।।२७८ ।। पदातिभिर्महायोधैर्विविधायुधपाणिभिः । राजमानः पराजय्यैर्जयश्रीस्तम्भसन्निभैः ।।२७९ ।। एवं समग्रसामग्र्या, सर्वद्युत्याऽखिलश्रिया । भक्तिसारो जिनं नन्तुं, भम्भासारोऽचलन्नृपः ।।२८० ।। अष्टभिः कुलकम् ।। धन्योऽयमेनं यत् सर्वाः, शिश्रियुः सर्वतः श्रियः । श्रेयांस्यनेन लब्धानि, रोचतेऽस्मै यतो जिनः ।।२८१ ।। अस्मात्प्रभावको नान्यः, कीर्तिश्चास्य सुधोज्ज्वला । अस्मिन्नेवेदृशी भक्तिर्दृश्यते शासनं प्रति ।।२८२ ।। एवं प्रशंसतां बोधिहेतुतां प्राणिनां व्रजन् । निर्ययौ मध्यमध्येन, राजा राजगृहस्य तु ।।२८३ ।। १. महागज ।। २. श्रेणिक ।

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78