Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
५८
श्रीश्रेणिकचरित्रम् । 'जनाः सर्वे सामन्ताद्या, ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणौ ।।५७७ ।। राजामात्यो विसदृशौ, सामन्ताद्या निरीक्ष्य तौ । मन्त्रयाञ्चक्रिरे नूनं, ग्रथिली राजमन्त्रिणौ ।।५७८ ।। अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ स्थापयिष्यामः, स्वोचितौ राजमन्त्रिणौ ।।५७९ ।। मन्त्री ज्ञात्वेति तन्मन्त्रं, नृपायाख्यानृपोऽवदत् । आत्मरक्षा कथं कार्या, तेभ्यो वृन्दं हि राजवत् ।।५८०।। मन्त्र्यूचे ग्रथिलीभूय, स्थातव्यं ग्रथिलैः सह । त्राणोपायो न कोऽप्यन्य, इदं हि समयोचितम् ।।५८१ ।। कृत्रिमाथिलीभूय, ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते, रक्षन्तौ निजसम्पदम् ।।५८२ ।। ततः सुसमये जाते, शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था, मूलप्रकृतिधारिणः ।।५८३ ।। एवं च दुष्षमाकाले, गीतार्था लिङ्गिभिः सह । सदृशीभूय वय॑न्ति, भाविस्वसमयेच्छवः ।।५८४ ।। इति श्रुत्वा स्वप्नफलं, पुण्यपालो महामनाः । प्रबुद्धः प्राव्रजत्तत्र, क्रमान् मोक्षमियाय च ।।५८५ ।। अथेन्द्रभूतिः श्रीवीरं, नत्वाऽप्राक्षीत् कृताञ्जलिः । एष्यत्कालस्वरूपं तु, शलाकापुरुषान्वितम् ।।५८६।।
+ राजामात्यो विसदृशौ, सामन्ताद्या निरीक्ष्यते । मन्त्रयाञ्चक्रिरे नूनं, ग्रहिलो राजमंत्रिणौ ।। ६६ ।। (त्रिषष्ठिः
सर्ग-११)

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78