Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् |
दुष्कर्म्मणस्तदस्मात् त्वं, विरम क्षेममर्दनात् । एवमुक्तेऽपि तैरेष भावी भृकुटिभीषणः ।। ६०९ ।।
पूर्देवता ततोऽवक्ष्यत्, रे रे किं त्वं मुमूर्षसि ? । कल्किन्नकिञ्चनान् पूज्यान्, यदेवं याचसे यतीन् । । ६१० ।। भीतस्ततो मुनीनेष, क्षमयित्वा विमोक्ष्यति । अथोत्पाता भविष्यन्ति, नगरक्षयसूचकाः ।।६११।।
तत्र सप्तदशाहानि, वर्षिष्यति घनस्ततः | उद्धृत्य तत्पुरं गङ्गाप्रवाह: प्लावयिष्यति । । ६१२।।
तत्र प्रातिपदः सूरिः, सङ्घलोकोऽपि कोऽपि च । स्थाने स्थास्यति कल्की च, पुरलोकोऽपि कश्चन ।।६१३ ।।
निवृत्ते च पयःपूरे करिष्यति नवं पुरम् । नन्दद्रव्येण तेनोच्चैः, कल्की केतुरिवोत्कटः । । ६१४ ।। भविष्यन्ति जिनौकांसि चरिष्यन्ति महर्षयः । सुभिक्षं भावि पञ्चाशद्वत्सराणि निरन्तरं । । ६१५ ।। अथासन्नमृतिः कल्की, लिङ्गानि त्याजयिष्यति । सपत्राकृतिपात्रं च करिष्यति कुलिङ्गिनः ।। ६१६।।
क्षिप्त्वा प्रातिपदाचार्यं, ससङ्घ वृषवाटके । मार्गयिष्यति भिक्षायाः, षष्ठभागं स दुष्टधीः ।। ६१७ ।। सङ्घः शक्रं समाराद्धं, कायोत्सर्गं विधास्यति । कृतविप्राकृतिः क्षिप्रं ततः सोऽत्रैत्य वक्ष्यति । । ६१८ ।। कल्किन्नरीत्सीः किं साधून, कल्कपङ्काकलङ्कितान् ? । स वक्ष्यति न मे रान्ति, भिक्षाषष्ठांशमप्यमी ।।६१९ ।।
7
६१

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78