Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
६२
शक्रो भाषिष्यते नैते किञ्चिद्दास्यन्ति निर्ममाः । तं मुञ्चामून् द्रुतं नत्वा, भाव्यनर्थस्तु तेऽन्यथा ।। ६२० ।।
जल्पिष्यत्यथ जल्पाकः, कल्की कुप्यन्नरे भटाः ! । अपसारयत क्षिप्रं विप्रं धृत्वा गले दृढम् ।।६२१।।
"
ततः शक्रोऽपि सक्रोधः, कल्किनं कल्कमन्दिरम् ।
चपेटामुत्कटां दत्त्वा द्राग् भस्मसात् करिष्यति ।। ६२२ ।।
,
आयुः संपूर्य राजाऽसौ षडशीतिसमास्ततः ।
,
भविष्यति दुरन्तायां, नारको नरकावनी ||६२३ ।।
दत्ताख्यं कल्किनः पुत्रं, विधाय परमार्हतम् ।
स्थापयित्वा च तद्राज्ये, सङ्घं नत्वा गमी हरिः ।। ६२४ ।।
दत्तो धम्मैकचित्तोऽथ पितुः पापफलं स्मरन् । करिष्यति महीमेनां, जिनायतनमण्डिताम् ।।६२५ ।।
"
जितशत्रुयथाख्यातस्तत्पुत्रो भविता नृपः । तस्यापि चौघघोषाख्यो, जिनसाधुकृतार्चनः । । ६२६ ।।
"
श्रीश्रेणिकचरित्रम् ।
भविताऽन्यान्यभूपानां यावद् विमलवाहनः । भविता दुष्षमारान्ते तावद् धर्म्मश्च संततम् ।।६२७ ।।
इदं च भरतक्षेत्रमर्हत्काले पुराऽभवत् । ग्रामारामपुराकीर्णं, श्रिया स्वर्लोकसन्निभम् ।।६२८ ।।
ग्रामा नगरवद्रम्याः, स्वःपुराणीव तानि तु । कुटुम्बिनो नृपौपम्या, नृपास्तु धनदोपमाः ।।६२९।।
आचार्याश्चन्द्रमस्तुल्याः, पितरो देवतानिभाः । जननीजनकश्वश्रूश्वशुरा जनका इव ।।६३० ।।

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78