Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
५६
श्रीश्रेणिकचरित्रम् । सिंहतुल्यं जिनमतं, जातिस्मृत्यादिसुस्थितम् । विपत्स्यतेऽस्मिन् भरतावनौ धर्मज्ञवर्जिते ।।५५६।। न कुतीर्थिकतिर्यंचोऽभिभविष्यन्ति जातुचित् । स्वोत्पन्नकृमिवत् किन्तु, लिङ्गिनोऽशुद्धबुद्धयः ।।५५७ ।। लिङ्गिनोऽपि प्राक् प्रभावात्, श्वापदाभैः कुतीथिकैः । न जात्वभिभविष्यन्ति, सिंहस्वप्नफलं ह्यदः ।।५५८ ।। अब्जाकरेष्वम्बुजानि, सुगन्धानीव देहिनः । धर्मिका न भविष्यन्ति, संजाता: सुकुलेष्वपि ।।५५९ ।। अपि धर्मपरा भूत्वा, भविष्यन्ति कुसङ्गतः । ग्रामावकरकोत्पन्नगर्दभाब्जवदन्यथा ।।५६०।। कुदेशे कुकुले जाता, धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः, पद्मस्वप्नफलं ह्यदः ।।५६१ ।। यथा फलायाबीजानि, 'कर्पुर्बुद्ध्वोषरे वपेत् । तथा वप्स्यन्त्यकल्प्यानि, कुपात्रे कल्प्यबुद्धितः ।।५६२ ।। यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं, वपेत् क्षेत्रे निराशयः ।।५६३ ।। अकल्पान्तर्गतं कल्प्यमज्ञाता: श्रावकास्तथा । पात्रे दानं करिष्यन्ति, बीजस्वप्नफलं ह्यदः ।।५६४ ।। क्षमादिगुणपद्माङ्काः, सुचरित्राम्बुपूरिताः । रहःस्था भाविनः कुम्भा, इव स्तोका महर्षयः ।।५६५।। श्लथाचारचरित्राश्च, कलशा मलिना इव । यत्र तत्र भविष्यन्ति, बहवो लिङ्गिनः पुनः ।।५६६ ।। १. बीजबुध्योखरे०

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78