Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
२८
श्रीश्रेणिकचरित्रम् । नत्वा वीरं जगज्ज्येष्ठं, गुणश्रेष्ठान्मुनीनपि । आजगाम निजं धाम, श्रेणिकः सपरिच्छदः ।।२५१ ।। ज्ञानादित्यस्तत: स्थानाद्व्यहार्षीद भगवानपि । भव्यपद्मप्रबोधाय, ग्रामाकरपुरादिषु ।।२५२ ।। सम्यग्दर्शनपूतात्मा, नृपतिः ' श्रेणिकोऽन्वहम् । त्रिसन्ध्यं पूजयामास, प्रतिमामार्हती मुदा ।।२५३ ।। कारयित्वाऽथ सौवर्णान्, यवानष्टोत्तरं शतम् । स्वस्तिकं रचयामास, प्रत्यहं तत्पुरः स्वयम् ।।२५४ ।। इतश्च पोतनपुरोद्याने नाम्नि मनोरमे । भगवान् समवासार्षीद, वीरो विधैकवत्सलः ।।२५५ ।। सोमचन्द्रात्मजं तत्राग्रजं वल्कलचीरिणः । प्रसन्नचन्द्रं प्रव्राज्य, जिनो राजगृहं ययौ ।।२५६।। ततो नियुक्तकैः पुम्भिः, द्रुतमेत्य नृपान्तिकम् । अन्तकान्तकमुक्तस्य, वीरस्यागमनं जगे ।।२५७ ।। जिनागमनमाकर्ण्य, केकीवाम्भोधरध्वनिम् । मुमुदे मेदिनीनाथः, श्रेणिक: शासनार्चकः ।।२५८ ।। ससम्भ्रममनोत्थाय, रत्नसिंहासनानृपः । विमुच्य पादुके पद्भ्यामुत्तरासङ्गमादधे ।।२५९ ।। गत्वा पदानि सप्ताष्टौ, जिनसम्मुखमञ्जसा । । पुरःस्थमिव तत्रस्थे, स्वमूर्ना प्रणिपत्य तम् ।।२६०।। शरीरान्तरसम्मान्तमिव हर्ष बहिस्तनौ । विभ्रमः पुलकव्याजात्तुष्टावेति महीपतिः ।।२६१ ।। युग्मम् ।।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78