Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 38
________________ ३४ ध्यायन्नेवं भृशं साक्षादिव वीक्षाम्बभूव तान् । मनसैव हि संनह्य, युयुधे संयतीव तैः ।।३१७।। हन्यमाने त्वमानीघे कुन्ताकुन्ति शराशरि । त्वमागास्तत्र तं नन्तुं, स्तुत्वाऽगात् पुरतः परम् ।।३१८ ।। न चाज्ञायि तदा तेन त्वमायातोऽपि भूपते ! । चेतनस्य हि चैतन्यमनुचित्तं महाचलम् ।। ३१९।। शरारुः कृष्णलेश्यावान्, रौद्रध्यानपरश्च सः । महातमःप्रभायोग्यस्तदाऽवर्त्तिष्ट दुष्टधीः ।। ३२० ।। श्रीश्रेणिकचरित्रम् । त्वयि नत्वाऽऽगते त्वत्र, युध्यमानस्तथैव सः । मनसैव बहून् हत्वा निष्ठितास्त्रोऽभवत् क्षणात् ।। ३२१ ।। शेषान्निहन्तुमावेशात्, शिरस्कायाक्षिपत्करम् । अशिरोजं स्पृशन् शीर्षमस्मार्षीत् स पुनर्व्रतम् ।।३२२ ।। निन्दित्वा बहुधाऽऽत्मानं स्थापयित्वा पुनर्व्रते । महामोहादिदम्भोलिं, धर्मध्यानं दधार सः ।। ३२३ ।। तेन सर्व्वार्थसिद्धार्हः, सोऽभूत् तस्यामथो दिशि । दृष्ट्वा राट् सुरसंपातं पप्रच्छ किमिदं ? प्रभो ! ।। ३२४ ।। ? प्रभुः प्राह समुत्पेदेऽमुष्य सम्प्रति केवलम् । ततोऽस्य केवलज्ञानमहिमानं व्यधुः सुराः ।।३२५।। राजा राजर्षिवृत्तान्तैर्नितरां रञ्जितो जगी । भगवन् ! केवलज्ञानं, कस्मिन् व्युच्छेदमेष्यति ? ।।३२६।। विद्युन्माली तदा देवश्चतुर्देवीसमावृत्तः । आयातोऽस्ति जिनं नन्तुं महर्द्धिर्ब्रह्मलोकतः ।। ३२७।। "

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78