Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
३८
तीर्थे स्वार्थाय गच्छामीत्यापृच्छ्य तनयानसौ । शरण्यमिव मन्वानोऽरण्यानीमुन्मुखोऽगमत् ।। ३६१।।
श्रीश्रेणिकचरित्रम् |
भ्राम्यन्नुदन्ययाऽपश्यन्नदं नानाद्रुमैर्वृतम् । पत्रादिपाकसम्पर्कात्, क्वाथवत्तत्पयः पपौ ।।३६२ ।। तृषार्त्तो वैद्यवाचेव, सोऽपादम्भो यथा यथा । तथा तथा विरेकोऽभूदस्योग्रकृमिभिः समम् ।।३६३ ।। स नीरुक् तेन संवृत्तो, व्यावृत्त्यागात् पुरीं निजाम् । पौरैः पृष्टोऽब्रवीच्चाहं, नीरुक् देवतया कृतः । । ३६४ । । गृहे गतः स्वपुत्रादीन्, मक्षिकाकोटिवेष्टितान् । निकृष्टकुष्ठनष्टाङ्गान् दृष्ट्वाऽभाषिष्ट दुष्टधीः ।। ३६५ ।।
पापिष्ठाः सुष्ठु दृष्टं भो, मदवज्ञा फलेग्रहिः । फलमेतत् ततः पुत्रास्तमूचुः किं त्वया कृतम् ? ।। ३६६ ।।
स स्माहान्यस्य कस्येदृक्, शक्तिस्तस्मै ततोऽशपत् । लोकः सर्वोऽपि सोऽथागाद्, राजन्नन पुरे क्रमात् ।।३६७।। वृत्ति द्वारं स शिवाय, द्वारपालं निराश्रयः । द्वाःस्थोऽथागात् ममानन्तुं कृत्वा तु द्वाररक्षकम् ।। ३६८ ।।
द्वारस्थो द्वारदुर्गाणां बलिः सेडुबकोऽधिकम् ।
चखाद ग्रीष्मसंतापात्, तृषा तस्याभवद् भृशम् ।। ३६९ ।।
7
द्वारपालभयाद् द्वारं, नात्याक्षीत् तृषितोऽप्यसौ । धन्यान् वारिचरान् जीवान्, मन्यमानो व्यपद्यत ।। ३७० ।।
सोऽत्रैव नगरद्वारवाप्यामजनि दर्दुरः ।
भूयोऽत्र समवासाम, विहरन्तोऽन्यदा नृप ! ।। ३७१ ।।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78