Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 41
________________ ३७ श्रीश्रेणिकचरित्रम् । ववृधे स्वल्पकालेन, ततः सेडुबको द्विजः । ऋद्ध्या महत्या पुत्रादिसंतत्या च प्रभूतया ।।३५०।। रसेपूर्ध्वमथो यात्सु, तस्याजायत कुष्ठरुक् । दुःसाध्योऽभूच्च स व्याधिर्वैरीवोपेक्षितः क्रमात् ।।३५१ ।। शतानीकस्य भूपस्य, तथैवाग्रासनासिनम् । तं गलत्कुष्ठिनं वीक्ष्यामात्या भूपं व्यजिज्ञपन् ।।३५२ ।। स्वामिन्नस्य पदे कोऽपि, पुत्रादिः स्थाप्यतां ननु । संक्रान्तिर्जायते व्याधेर्येनैकत्रासनादिना ।।३५३ ।। एवमस्त्विति राज्ञोक्ते, विप्रः प्रोक्तः स मन्त्रिभिः । भोक्ष्यतेऽत्र सुतस्ते तु, तिष्ठेस्त्वं स्वीयवेश्मनि ।।३५४ ।। रोगेऽतिप्रसृते तस्य, तत्पुत्रैस्त्रपया ततः । कृत्वा कुटीरकं गेहाद, बहिस्तत्र स आस्यत ।।३५५ ।। तस्य तत्र स्थितस्यादुर्वारं वारेण तत्स्नुषाः । दारुपात्रे सुदूरस्थाः, श्वपाकस्येव भोजनम् ।।३५६।। सोऽथ दध्यौ सुतादीनां, कुपितोऽवज्ञया तया । मत्तः श्रियैव मत्तानां, दर्शयाम्यथ तत्फलम् ।।३५७ ।। ध्यात्वेत्यूचे स तान् मोक्ष्ये, प्राणान् किन्तु सुमुर्गुणा । मन्त्रपूतः पशुर्देयः, स्वेभ्य एष कुलक्रमः ।।३५८ ।। मुदितैस्तैः पशुः क्षिप्रं, तस्यार्प्यत ततोऽङ्गकात् । उद्वोद्वर्त्य तद्भक्ष्ये चिक्षेपोद्वर्तनीर्द्विजः ।।३५९ ।। तद्भक्षणादसौ जज्ञेऽचिरेणाजोऽपि कुष्ठिकः । हत्वा तमन्यदा सोऽदात्, स्वेभ्यस्तं तेऽप्यभुञ्जत ।।३६०।।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78