Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 48
________________ ४४ ऊचुस्ते शक्यते तात !, जातु लातुं प्रियैरपि । पीडाऽल्पाऽपि परस्याङ्गे, किं कस्यापि हि कोविद ! ।। ४२४ ।। श्रीश्रेणिकचरित्रम् । सुलसस्तानुवाचैवं यूयं जानीथ यद्यदः । सुतरां तन्न शक्येत, ग्रहीतुं कस्यचिद् व्यथा । । ४२५ ।। देही दोदूयमानोऽङ्गे, दर्भेणापि हि दारितः । तत् कथं शस्यते शस्त्रैर्भवद्भिर्भीरुको भवी ।। ४२६ ।। एकश्चोत्पद्यते प्राणी, विपद्येतैक एव हि । एक: पुण्यात् स्वरेत्येकः पतेत् पापात्तु दुर्गतिम् ।।४२७|| अनित्यं सर्वजीवानां यौवनं जीवितं धनम् । ज्ञात्वाऽर्हद्धर्म्म एवेह, कार्यः शाश्वतसौख्यदः । ।४२८ ।। , सुलसः स्वजनानेवमनुशिष्य विमृश्यकृत् । भूयो भूयोऽभयाभ्यर्णे, धर्म्म शुश्राव शुद्धधीः । । ४२९ ।। सम्यक् सम्यक्त्वपूतात्मा, दधार गृहमेधिताम् । धन्यंमन्यो दृढधर्म्मा, कर्म्ममर्म्मप्रमर्द्दनः || ४३० ।। कुलायातामपि त्यक्त्वा, हिंसां रौद्ररुजामिव । सुलसः सात्त्विकश्रेष्ठो, विपद्य त्रिदिवं ययौ ।। ४३१ ।। उद्याने समवासार्षीत्, पुरे राजगृहेऽन्यदा । मुनिपञ्चशतीयुक्तः, सुधर्मा गणभृद्वरः । । ४३२ ।। वन्दितुं तत्पदद्वन्द्वं, सर्वद्र्ध्या श्रेणिको नृपः । शासनोत्सर्पणामिच्छन्नगच्छत् सपरिच्छदः । । ४३३ ।। नानायानसमारूढस्तथाऽन्योऽपि पुरीजनः । भक्तिसम्भारसञ्जातरोमांचोच्छ्वसिताङ्गकः । । ४३४ ।। ( युग्मम् )

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78