Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
५०
श्रीश्रेणिकचरित्रम् । अप्रावृतं च तं शीतपरीषहसहं मुनिम् । तौ दम्पती ववन्दाते, सपद्युत्तीर्य वाहनात् ।।४९० ।। तं क्षमाश्रमणं भक्त्या, सह पत्न्या महीपतिः । वन्दित्वा स्वं ययौ गेहं, पुण्यवार्ता प्रपञ्चयन् ।।४९१।। निर्दग्धागुरुकर्पूरधूपे भूमिपतिर्निशि । आगारेऽवसदानन्दप्रदे चेल्लणया सह ।।४९२ ।। निद्रायां चेल्लणादेव्याः, प्रच्छदात् पाणिपल्लवः । बहिबभूव शीता , जजागराशु चेल्लणा ।।४९३ ।। तदा चाप्रावृत्ताङ्गं तं, महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते स कथं हा भविष्यति ? ।।४९४ ।। साऽऽससाद पुनर्निद्रां, तथैव सरलाशया । प्रबुद्धस्तद् वचः श्रुत्वा, चिन्तयामास भूपतिः ।।४९५।। नूनमस्य मनस्यन्यो, यदेवमनुशोचति । एवमीाकुलस्यास्य, सा रात्रिर्जाग्रतो ययौ ।।४९६ ।। अन्तरन्तःपुरं गन्तुं, प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे, श्रेणिकस्तीव्रशासनः ।।४९७ ।। ज्ञातमन्तःपुरं रेऽद्य, दुराचारेण दूषितम् । तत् सर्वं ज्वाल्यतां मा भूर्मातृमोहादनीदृशः ।।४९८ ।। इत्यादिश्याभयं राजा, स्वामिनं वन्दितुं ययौ । अभयो मन्त्रयाञ्चक्रे, मनीषी मनसा सह ।।४९९ ।। सतीमतल्लिकाः सर्वा, मातरो मे स्वभावतः । • तास्वहं सर्वदा भक्तस्ताताज्ञा पुनरीदृशी ।।५००।।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78