Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् ।
प्रव्रजिष्यन्ति राजानस्त्यक्त्वा राज्यं कियच्चिरम् । अभय: संदिदेहवं, शुद्धात्मबुद्धिसेवधिः || ४७९ ।। इतश्च श्रीमहावीरः, प्रव्राज्योदायनं नृपं । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ।।४८० ।। दिष्ट्याऽद्य भगवानागात्, संशयोच्छेदहेतवे । ममैव केवलस्यायमिति हृष्टोऽभयस्ततः ।। ४८१ ।।
तत्र गत्वाऽऽशु वन्दित्वा पप्रच्छ परमेश्वरम् । राजर्षिः कोऽन्तिमोऽथाख्यत्, स्वामी नृपमुदायनम् ।।४८२ ।। भगवन्तं ततो नत्वाऽभ्येत्य श्रेणिकसन्निधौ ।
प्रोचे प्रणम्य पर्याप्तं मम राज्येन सर्वथा ।। ४८३ ।।
"
तात ! नाम्नाऽभयोऽहं तु, सभयः स्वामिवाक्यतः । यदि राजा ततो नर्षिरित्याचख्यौ जगद्गुरुः । । ४८४ ।।
तात ! त्वदङ्गजस्यापि शिरःस्थे त्रिजगत्पतौ ।
प्रव्रज्या यदि मे न स्यात्, मत्तः कोऽन्योऽधमस्ततः ? ।।४८५ ।।
तदलं भम राज्येन, व्रतविघ्नकृता ततः ।
राजोचे मामनापृच्छ्य, प्रव्राजीर्मा कदापि हि ।।४८६ ।।
मेने तदा पितुर्वाक्यं प्रविव्रजिषुरप्यसौ ।
"
उत्सुका अपि धीमन्तो, गुर्वाज्ञां खण्डयन्ति न । । ४८७ ।।
शीतर्त्तावन्यदा राजाऽपराह्णे चेल्लणायुतः ।
कम्मरिवीरं श्रीवीरं वन्दितुं विधिवद्ययौ ।।४८८ ।।
>
४९
वन्दित्वा श्रीमदर्हन्तं, वलितौ तौ तु दम्पती । जलोपान्ते ददृशतुः, श्रमणं प्रतिमास्थितम् ।।४८९ ।।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78