Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
४७
श्रीश्रेणिकचरित्रम् । ततः समस्तसामन्तमन्त्रिमुख्या बभाषिरे । समघु जाङ्गलं देवेत्यभयोऽस्थाच्च मौनभृत् ।।४५७।। दक्षः क्षितिपतिः प्रोचेऽभय ! त्वं किं न भाषसे ? । सम्यग्विचिन्त्य वक्ष्येऽहमित्युवाचाभयः सुधीः ।।४५८ ।। अन्तरन्तः पुरस्याथ, द्वितीयेऽन्यभयो नृपम् । प्रच्छन्नं स्थापयामास, प्रख्याप्यापाटवं तनोः ।।४५९ ।। चिकित्सा क्रियतेऽत्यर्थं, प्रकाश्येति ततोऽभयः । शिक्षयित्वा नरं प्रैषीद्, वेश्मन्येकस्य मन्त्रिणः ।।४६०।। तेनापि कृतसन्मानः, स राजपुरुषोऽवदत् । वरमन्त्रिन् ! सुवैद्योक्तभैषज्यार्थमिहागमम् ।।४६१ ।। मन्त्र्यप्यूचे समादेशो, दीयतामथ सोऽवदत् । स्वकालेयकमांसस्य, यवमानं समर्पय ।।४६२ ।। इत्याकर्ण्य वचो भीष्मं, स मन्त्री मृत्युभीलुकः । कृताञ्जलिपुटः प्रोचे, रक्ष मां राजवल्लभ ! ।।४६३ ।। गृहाण भूयसी: स्वर्णकोटीर्जीवितदायक ! । किं चान्येऽपि च तिष्ठन्ति, सामन्तसचिवादयः ।।४६४।। सोऽपि तस्योपरोधेन, वचो मेनेऽग्रहीच्च ताः । एवमन्यान्यसामन्तमन्त्रिभ्य: स्वर्णमाददे ।।४६५ ।। मेलयित्वा बहु स्वर्णमार्पयत् सोऽभयाय तत् । पुजीचकार तत् सर्वं, सोऽपि राजगृहाङ्गणे ।।४६६ ।। द्वितीयदिवसेऽकस्मात्, किल कल्योऽभवन्नृपः । निषसाद यथास्थाने, मङ्गल्यानि च जज्ञिरे ।।४६७ ।।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78