Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् ।
अङ्कस्थोऽमूत्रयत् स्थाले, त्यक्त्वाऽन्नं मूत्रमिश्रितम् । तथैव बुभुजे राजाऽपश्यत् मातृमुखं मुहुः ।। ५२३।। बभाषेऽम्बां च विश्वेऽस्मिन्नान्यस्यापि हि कस्यचित् । प्रिय: पुत्रो ममेवास्ति, ततस्तं चेल्लणाऽब्रवीत् ।। ५२४ ।।
"
रे रे मर्त्यब्रुवोऽसि त्वं किमेवं स्वं प्रशंससि ? । पितुः प्रियो यथाऽभूस्त्वं तादृगन्यो न कस्यचित् ।। ५२५ ।। यः स्वास्ये शैशवेऽक्षेप्सीत्, पूयक्लिन्नां तवाङ्गुलिम् । पितुस्तस्य कृतघ्नेन, सुप्रत्युपकृतं त्वया ।।५२६ ।।
श्रुत्वा मातृमुखादात्मोत्पत्तिं मातृमुखोऽथ सः । स्वं निन्दन्नभ्युदस्थाद् द्राक्, मुमुक्षुः पितरं निजम् ।। ५२७।। दधावे रंहसोद्यम्य, लोहदण्डं कृतान्तवत् ।
आक्रष्टुं श्रेणिकं गुप्तेर्भङ्क्त्वा तत्काष्ठपञ्जरम् ।। ५२८ ।। प्रेक्ष्य प्राहरिकैर्मङ्क्षु, शशंसे श्रेणिकाय सः ।
विद्युद्दण्ड इवासह्यः, स्वामिन्नायाति ते सुतः । । ५२९ ।।
मारयिष्यति मामेव, दुरात्मा कृतघ्ना (हा ) ग्रणीः । विडम्ब्येति नृपो ध्यात्वा प्राशीत्तालपुटं विषम् ।। ५३० ।।
"
प्राग्बद्धायुष्कतायोगाद्विपद्य श्रेणिकस्ततः । प्रथमप्रस्तटे रत्नप्रभायां नारकोऽभवत् । । ५३१।।
पराशुं श्रेणिकं प्रेक्ष्य, तत्रायातोऽथ कूणिकः । आक्रन्दन् कारयामास, श्रेणिकस्यौर्ध्वदेहिकम् ।।५३२।।
मन्त्रिभिर्विप्रलब्धोऽथ, सशोकः कुणिको नृपः । पिण्डपातादिकार्येषु, पितृतृप्त्यै प्रवर्तितः । । ५३३ ।।
५३

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78