Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
प
श्रीश्रेणिकचरित्रम् । अधीत्यैकादशाङ्गानि, पालयित्वा चिरं व्रतम् । विपद्य विजये जज्ञे, देवोऽनुत्तरनामके ।।५१२।। ततश्च्युत्वा विदेहेषूत्पद्य दीक्षां ग्रहीष्यति । केवलज्ञानमासाद्य, स सिद्धिपदमेष्यति ।।५१३।। श्रेणिकस्तु निजं राज्यं, शून्यं मेने विनाऽभयात् । देवराजो दिवो राज्यमिव वाचस्पति विना ।।५१४ ।। सुमङ्गलभवे श्येनमुनिपारणभञ्जकं । द्वेषीव च्छिद्रमासाद्य, डुढौके कर्म तस्य तत् ।।५१५।। कालाद्यैर्दशभिः सार्धं, मन्त्रयित्वा विमातृजैः । कूणिकः श्रेणिकं गुप्तौ, चिक्षेप प्राग् निदानतः ।।५१६।। ततो राज्यमधिष्ठाय, चर्मयष्ट्या स निष्ठुरान् । प्रहारानन्वहं दुष्टः, पितुः पञ्चशतान्यदात् ।।५१७ ।। अन्नपाननिरोधं च, कारयामास यामिकैः । तस्यान्तरायिकं कर्म, स्मारयन्निव विस्मृतम् ।।५१८ ।। श्रेणिको यामिकानूचे, क्रूरात्मा कूणिकोऽधिकम् । रौद्रमूर्तिर्यदाऽभ्येति, तदा शंसेत मे द्रुतम् ।।५१९ ।। शतायुसुरया केशानायित्वाऽथ चेल्लणा । माषपिण्डी तदन्तस्थां, कृत्वा गत्वा नृपान्तिके ।।५२०।। अभोजयन्नृपं माषान्, धावित्वा कबरीपयः । अपाययच्च येन स्यात्, घातान् सोढुं क्षमस्तकान् ।।५२१ ।। कूणिकस्य नरेन्द्रस्य, भुजानस्यान्यदा मुदा । देवीपद्मावतीजात, उदायीनामनन्दनः ।।५२२ ।।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78