Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 49
________________ श्रीश्रेणिकचरित्रम् | एवं प्रभावनां प्रेक्ष्य, तत्रैकः काष्ठभारिकः । गत्वा तत्र गुरुं नत्वाऽश्रौषीद् धर्म्ममिमं यथा ।। ४३५ ।। जन्तुघातो मृषास्तेयमबह्म च परिग्रहः । भो भो भव्या विमुच्यतां, पञ्चैते पापहेतवः । । ४३६ ।। इत्याकर्ण्य नरेन्द्राद्या, पर्षन्नत्वा गृहेऽगमत् । द्रमकः स तु तत्रैव, स्वार्थार्थी तस्थिवान् स्थिरः । । ४३७ ।। गुरुस्तमूचे चित्तज्ञश्चिन्तितं ब्रूहि सोऽब्रवीद् । जानामि यदि वः पादान्, वरिवस्यामि सर्व्वदा ।। ४३८ । । ततः प्रव्राज्य तं सद्यो, गुरवः कृतयोगिनः । अर्पयामासुराचारं, शिक्षयामासुराशु ते ।। ४३९ ।। तं गीतार्थयुतं भिक्षाचर्यायामन्यदा गतम् । प्रागवस्थाविदः पौराः, प्रेक्ष्य प्रोचुरहंयवः ।।४४० ।। अहो महर्द्धस्त्यक्ताऽयं, महासत्त्वो महामुनिः । इति वक्रोक्तितः खिड्गैरुपाहस्यत सोऽन्वहम् ।।४४१ ।। ततोऽसी शैक्षकत्वात्तं, परीषहमसासहिः । सुधर्म्मस्वामिना प्रोचेऽनूचानेन वचस्विना ।। ४४२ ।। संयमे किं समाधानमस्ति ते सुष्ठु ? सोऽभ्यधात् । अस्ति युष्मत्प्रसादात्तु, विहारोऽन्यत्र चेद् भवेत् ।।४४३ ।। विधास्यते समाधानं, वत्सेत्युक्त्वा गुरुस्ततः । अभयस्यागतस्याख्याद्विहारो नो भविष्यति ।। ४४४ || अभय: स्माह नः कस्मादकस्माद् द्रुतमीदृश: । अप्रसादोऽथ तेऽत्रोचुर्मुनेरस्य परीषहः । ।४४५ ।। ४५

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78