Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 47
________________ श्रीश्रेणिकचरित्रम् | अहो अंहःसमूहस्य, कीदृशं हन्त दृश्यते । विजृम्भितं भवेऽत्रापि, सुलसो ध्यायतीत्यथ ।।४१३ ।। कालसौकरिको मृत्वा सप्तम्यां नरकावनौ । • नारकः सोऽप्रतिष्ठानेऽजायतोत्कृष्टदुःखभाक् ।।४१४ ।। सुलसश्चान्यदा प्रोचे, स्वजनैर्जीविकाकृते । त्वयाऽधिष्ठीयतां मङ्क्षु, क्रमायातं पितुः पदम् ।।४१५।। सोऽवादीन् न ग्रहीष्येऽदः, पदमत्युग्रपापकृत् । चक्षुष्मान् जीविताकाङ्क्षी, कोऽपि कूपे पतेत् किमु ? ।।४१६ ।। मम पित्राऽनुभूतं यद्विस्मृतं तद् द्रुतं ननु । दृष्ट्वैतदपि यत् पापाद्, युष्माभिर्न विरम्यते ।।४१७ ।। खाद्यखादकतैवात्र न पापमिति तेऽभ्यधुः । सुलसः स्माह तन्मृत्योर्बिभीयेत किमात्मभि: ? ।।४१८ ।। यथाऽऽत्मनः प्रियाः प्राणास्तथाऽन्यस्य विन्निति । आत्मनीनो जनो हन्यात् कथं जीवान् सुखप्रियान् ? ।।४१९ ।। स्वार्थेकनिष्ठास्ते प्रोचुर्यत् स्यात् ते पापमत्र तत् | वयमेव ग्रहीष्यामः, संविभज्य पृथक् पृथक् ।।४२०।। ४ ३ किञ्चैकमहिषस्कन्धं, छिंद्यास्त्वं शितपर्शुना । छेत्स्यामो वयमन्येषां तत्तेऽहोऽपि न तादृशम् ।।४२१।। सुलसोऽपि निजान् बोद्धुं, बुद्धिधाम निजक्रमम् । अकुण्ठेन कुठारेण, निजघान सुनिष्ठुरम् ।।४२२ ।। क्षणात्तस्य क्षते तत्र, व्यथाऽत्यर्थमभूदथ । सोऽवोचत्तान् विभज्येमां, गृह्णीत स्नेहलालसाः ।। ४२३ ।।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78