Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
४२
श्रीश्रेणिकचरित्रम् । स्वाम्युवाचांतरालस्थः, सोऽवधीन् मनसाऽप्यमून् । अवश्यं भाविनो भावा, न भवन्त्यन्यथा नृप ! ।।४०२ ।। प्रभुं नत्वा स्ववेश्मागादनेका: शासनोन्नतीः । अकार्षीत् सुचिरं राजा, व्यहार्षीत् प्रभुरन्यतः ।।४०३।। शौनिकेनान्वहं तेन, महपञ्चशती घ्नता । सप्तमपृथिवीयोग्यं, कर्मोपार्जियदुत्कटम् ।।४०४ ।। उपमृत्यु तदायातमसंमादिव संमुखम् । तेन तस्य रुजोऽभूवन्, भूयस्यो युगपत्तनौ ।।४०५ ।। स सर्वाङ्गीणयाऽऽक्रान्तः, क्षुत्तृषाऽऽत्तॊऽपि पीडया । नाश्नन्नपाच्च दीनास्योऽरारट्यत दिवानिशम् ।।४०६।। हा मातम्रियते तात !, हाहेत्यादि सुभैरवम् । आचक्रन्द यथाऽन्येऽपि, श्रुत्वाऽऽक्रन्दान् भयार्दिताः ।।४०७।। सोऽथ तूलीसितामाल्यपञ्चालीवेणुमुख्यजे । रतिं कुत्रापि न प्राप, विषयैः सुन्दरैरपि ।।४०८।। तत्पुत्रः सुलसस्तस्य, प्रतिकारं यथा यथा । व्यधादथ व्यथाऽत्यर्थं, वर्धते स्म तथा तथा ।।४०९।। एतत्तेनातिभीतेन, भाविभद्रेण भाषितम् । अभयस्य स्फुरत्प्रौढमनीषोन्मेषशालिनः ।।४१०।। अभयोऽप्यभ्यधाद् भद्र !, त्वत्पिता सप्तमावनिम् । यास्यत्यवश्यं तल्लेश्या, पश्य तस्येयमागता ।।४११।। प्रतीपान्विषयानस्य, कुर्यास्त्वं सुखहेतवे । । तथा कृतेऽथ तेनासौ, मनाक् मेने सुखासिकाम् ।।४१२ ।।

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78