Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 39
________________ श्रीश्रेणिकचरित्रम् | देवोऽयं चरमो भावी, केवलीति जिनोदिते । राज्ञोचे केवलज्ञानं, कथं देवेषु जायते ? ।। ३२८ ।। भगवानभ्यधादेष, सप्तमेऽह्नि दिवश्च्युतः । त्वत्पुरे भविता पुत्रो, धारिण्यृषभदत्तयोः ।। ३२९।। जम्बूकुमार इत्याख्यो, भावी चरमकेवली । नृपोऽपृच्छत् पुनः कस्माद्, द्युतिमांश्च्यवनेऽप्ययम् ? ।। ३३० ।। जगाद भगवानस्य, भवदेवादिकान् भवान् । शिवजन्मतपोलक्ष्म्या, कान्तिस्तेनेदृशी शुभा ।। ३३१।। अत्रान्तरे गलत्कुष्ठी, कश्चिन्नत्वा जिनान्तिके । निपद्य स्वाङ्गपूयेन, लिलेप भगवत्क्रमौ ।।३३२ ।। तं दृष्ट्वा श्रेणिको दध्यौ, हन्म्येनं पापकारिणम् । यद्वा न युक्तमन्त्रेदं हनिष्याम्यत उत्थितम् ।। ३३३ ।। , वीरेणाथ क्षुते तेन कुष्ठिनोचे म्रियस्व भोः । राज्ञा तु जीव जीव्यास्त्वं, मृषीष्ठा वाऽभयेन तु ।। ३३४ ।। कालसौकरिकेणाथो, मा जीवीर्मा म्रियस्व वा । श्रुत्वा स्वामिन् म्रियस्वेति, चुकोप श्रेणिकोऽधिकम् ।। ३३५ ।। भटान् भूसंज्ञयाऽऽदिक्षल्लातैनं निर्गतं बहिः । जगद्बन्धोर्जिनस्यैवं यः पराशातनापरः । । ३३६ ।। अथ कुष्ठी जिनं नत्वा, चचाल लुलितालकः । योधास्तमन्वधावन्त, सावधाना उदायुधाः ।।३३७।। देवरूपमयं कृत्वोत्पपात गगनाध्वना । सत्रपा: पत्तयस्तेऽपि, व्यावृत्त्याख्यन्नृपाय तत् ।। ३३८ ।। ३५

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78