Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 35
________________ श्रीश्रेणिकचरित्रम् । अथ प्रसन्नचन्द्रर्षिश्चिकीर्षुः कर्म्मणः क्षयम् । पृथुपृथ्वीशिलापृष्टे, वैभारोपत्यकास्थिते ।। २८४ ।। उत्क्षिप्तैकक्रमः सूर्याभिमुखश्च भुजद्वयः । समाहितमनास्तस्थौ, कायोत्सर्गेण निश्चलः । । २८५ ।। युग्मम् ।। नृपस्तेनाध्वना गच्छन्नादित्यातपतापतः । सर्वाङ्गप्रक्षरत्स्वेदं, सनिर्झरमिवाचलम् ।।२८६ ॥ एकपादस्थितं स्थेष्टमेकपादमिवाङ्घ्रिपम् । स्वर्गापवर्गमाक्रष्टुमिवोत्क्षिप्तभुजद्वयम् ।। २८७ । । दृग्युद्धमिव तन्वानं पश्यन्तं सूर्यमण्डलम् । प्रसन्नचन्द्रराजर्षि, वीक्ष्योपालक्षयन्नृपः ।।२८८ ।। त्रिभिर्विशेषकम् । उत्तीर्य हस्तिनः स्कन्धात्तं नत्वा भक्तिनिर्भरः । शिरो धुन्वन् जगामाग्रे तद्गुणग्रामरञ्जितः ।। २८९ ।। दृष्ट्वा चन्द्रमिवाम्भोधिश्छत्रादीन् श्रीमदर्हतः । उल्लास भृशं राजा, श्रेणिकः परमार्हतः । । २९० ।। नृराजो राजचिह्नानि पञ्चाप्येतान्यथामुचत् । वाहनं मुकुटं छत्रं कृपाणं चामरे अपि ।।२९१।। " ततः समवसृत्यन्तः, प्रविश्य जिननायकम् । तिस्रः प्रदक्षिणाः कृत्वा, वन्दित्वा चास्तवीदिति ।। २९२ ।। श्रद्धया वर्धमानोऽपि, वर्धमानजिनेश्वर ! । त्वदाज्ञामुपमातीतां, कथंकारमहे स्तुवे ? ।।२९३ ।। कल्पद्रुमाद्यतिक्रान्ता, त्वदाज्ञा देव ! देहिनाम् । प्रसूते या फलैर्नित्यमिहामुत्राप्यचिन्तितैः ।। २९४ ।। ३१

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78