Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
१८
श्रीश्रेणिकचरित्रम् । उपवेश्यासने राजा, निजासन्ने तमभ्यधात् । कुतस्त्वमागमः ? सोऽपि, प्रोचे बेन्नातटात्प्रभो ! ।।१४२।। स्मृत्वा नन्दां नृपोऽपृच्छत्तं धृत्वा पाणिपल्लवे । भद्रं भद्रमुखाख्याहि, भद्राख्यं तत्र वाणिजम् ।।१४३ ।। नन्दानाम्नी च तत्पुत्री, वत्स ! जानासि वा न वा ? । स प्राहाजन्मतोऽप्येतद्वयमप्युपलक्षये ।।१४४ ।। वत्स ! नन्दोदरिण्यासीत्तस्याः किमुदपद्यत ? । ऊचेऽभयकुमाराख्यं, सा नन्दनमजीजनत् ।।१४५।। राजाऽवदत् स कीदृक्षो, रूपेण वचसाऽपि च । अभयोऽप्यब्रवीत् स्वामिन् !, यादृशोऽहं स तादृशः ।।१४६।। शङ्कमानोऽवदद्राजा, ननु त्वमसि सोऽभयः ? । स स्माह स्वामिपादा हि, मतिमन्तो विदन्ति तत् ।।१४७।। राजा तमात्मजं ज्ञात्वा, स्वाङ्कमारोप्य सस्वजे । अपृच्छच्च क्व ते माता ?, सोऽशंसन्नगराद् बहिः ।।१४८ ।। अभियानाय नन्दायै, सामन्तादीनथादिशत् । गन्धहस्तिनमारुह्य, स्वयं चापि नृपोऽभ्यगात् ।।१४९ ।।
अभयेनाग्रतो गत्वा, नन्दाऽऽत्मानमलञ्चिकीः । ; वारिताऽस्थात् स्वभावस्था, पतिव्रतोचितं ह्यदः ।।१५०।। कृत्वाऽथ स्फारश्रृङ्गारं, राज्ञा दत्तं सुतान्विता । गन्धसिन्धुरमारूढा, सह पत्याऽविशत्पुरम् ।।१५१।। प्रासादादि प्रदायास्या, नृपतिः प्रीतमानसः । पदं • विश्राणयामास, सीताया इव राघवः ।।१५२ ।।

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78