Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 29
________________ श्रीश्रेणिकचरित्रम् । मुमोचाश्रूणि साऽजस्रं, प्रत्यूचे न तु किञ्चन । ततो राज्ञा सनिर्बन्धं, पृष्टा सा दोहदं जगौ ।।२१९ ।। राजाऽऽख्यादभयायैतत्, सोऽपि तं तमसि न्यघात् । . तदुपर्यन्यमांसं च, राज्ञी तत्रानयत्ततः ।।२२०।। नृपस्याक्रोशतस्तस्याः, पश्यन्त्या अभयस्ततः । अदात् तत्पिशितं छित्त्वा, छित्त्वा दोहदपूर्तये ।।२२१ ।। मन्यमाना महामांसमश्नन्ती चेल्लणाऽप्यथ । ध्यायन्ती मुमुदे गर्भ, विषसाद नृपं पुनः ।।२२२ ।। सम्पूर्णदोहदा सा तु, पतिभक्ताऽप्यचिन्तयत् । दोहदाल्लक्ष्यते गर्भो, नूनमेष पितुर्दुईद् ।।२२३ ।। तदलं जीवितेनास्य, ततस्तीबागदान पपौ । नापप्तत्तैरसौ किन्तु, पापात्मा ववृधेऽधिकम् ।।२२४ ।। कालेन सुषुवे सूनुं, तं चेट्याऽत्याजयच्च सा । अशोकवनिकां गत्वा, तं साऽशोकतलेऽत्यजत् ।।२२५।। प्रत्यायान्तीं नृपो वीक्ष्य, कुत्रागा इत्युवाच ताम् । साऽवोचच्चेल्लणादेव्याः, सुतं त्यक्तुमगामहम् ।।२२६ ।। राजाऽथ तत्र गत्वा तं, दृष्ट्वा चन्द्रमिवोचलम् । पाणिभ्यां पुत्रमादाय, गत्वा देव्यन्तिकेऽवदत् ।।२२७ ।। किमकार्षीः प्रिये ! पापं, निष्ठुरं ? सुकुलोद्भवे ! । न कुण्डं गोकुलं चापि, व्युत्सृजन्त्यात्मजं स्त्रियः ।।२२८ ।। त्यक्ष्यस्याद्यमपत्यं चेत्, स्थेयांस्यन्यानि तन्न ते । तर्जयित्वेति तां राजा, स्वयं पुत्रमवर्धयत् ।।२२९ ।।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78