Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 21
________________ १७ श्रीश्रेणिकचरित्रम् । रुदन्ती स्माह सा कोऽपि, पुमान् वैदेशिकस्तु माम् । उद्वाह्य त्वयि गर्भस्थेऽगात् कुत्राप्यौष्ट्रिकैः समम् ।।१३१ ।। ऊचेऽभयकुमारोऽपि, किमुक्तं तेन गच्छता । तानि न्यासीकृतानीवाक्षराण्यस्मै ददर्श सा ।।१३२ ।। गोपाः पाण्डुरकुड्यास्तन्नूनं राजा पिता मम । करोति राज्यं तत्रावां, व्रजावो मातरञ्जसा ।।१३३ ।। भद्रो ज्ञात्वाऽतिनिर्बन्धं, सामग्री परिकल्प्य च । समं दुहित्रा दौहित्रं, विससर्ज शुभे क्षणे ।।१३४ ।। क्रमेणाध्वानमुल्लङ्घ्य, प्राप राजगृहं पुरम् । नन्दां तस्मात् बहिर्मुक्त्वा, पुरान्तस्त्वात्मनाऽविशत् ।।१३५।। अगात् कूपतटे तत्र, दृष्ट्वा च मिलितं जनम् । किमेतदिति तेनोक्ते, जनः सर्वोऽप्यवोचत ।।१३६।। आदत्स्व मुद्रिकामेनां, पाणिना तत्पणीकृतम् । राज्याधू मन्त्रिधुर्यत्वं, राट्पुत्रीं च वराकृते ! ।।१३७ ।। अभयोऽप्यभ्यधादेवं, भवन्तः किं न गृहणते ? । तेऽप्युचुर्गगनाल्लातुं, शक्या तारा करेण किम् ? ।।१३८ ।। ततो जघान तमागोमयेण नृपात्मजः । तत्सद्योऽशोषयत् क्षिप्त्चा, ज्वलन्तं तृणपूलकम् ।।१३७।। मुक्त्वा वा:सारणी वाप्यास्तं कूपं द्रागपूरयत् । तरन्तीं गोमयस्थां तामाददे पाणिनाऽभयः ।।१४० ।। यामिकैः कथितेऽमुष्मिन्, वृत्तान्ते भूपतेः स तु । आनाययत नान्देयं, सोऽपि गत्वाऽनमत् नृपम् ।।१४१।।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78