Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् ।
श्रेष्ठ्यूचे सर्वमज्ञायि, गुणैस्तव कुलादिकम् । परिणिन्ये ततो नन्दां, सानन्दो नृपनन्दनः । । १०९ ।।
भुञ्जानो नन्दया सार्धं तत्र वैषयिकं सुखम् । श्रेणिकोऽस्थात्कियत्कालं, गर्भं दध्रेऽथ भद्रजा ।। ११० ।।
राजा श्रेणिकवृत्तान्तमज्ञासीद् गुप्तपुरुषैः । सहस्राक्षा हि राजानो, भवन्ति चरलोचनैः ।।१११ ।।
अन्यदा रोगमत्युग्रमाससाद प्रसेनजित् ।
ततः श्रेणिकमावातुं प्राहिणोदष्ट्रिकानसौ ।। ११२ ।।
श्रेणिकस्य नृपाह्वानमेकान्ते तैर्निवेदितम् ।
नन्दां सम्भाष्य तस्यै सोऽक्षराण्येतानि चापयत् ।। ११३ ।।
वयं राजगृहे पाण्डुकुड्या गोपास्ततः स्वयम् । कभी तां समारुह्य, ययौ जनकसन्निधौ । ।११४ ।। तं चाभ्यषिञ्चत् साम्राज्ये, सुप्रसन्नः प्रसेनजित् । पूर्णकुम्भाम्बुधाराभिर्नेत्रहर्षाश्रुभिः समम् ।।११५ ।। ततः पञ्चनमस्कारं, स्मरन् पार्श्वजिनं नृपः । विधायाराधनं धीरो, विपद्य त्रिदिवं ययौ ।।११६।।
"
सर्वं सर्वसहाभारं बभारैकोऽपि शेषवत् । श्रेणिकस्तु तथैकोनां, मन्त्रिपञ्चशतीं व्यघात् ।।११७।।
,
सम्पूर्णामथ तां कर्तुं जिज्ञासुर्धीधनं नरम् । पुरुषः क्षेपयामास शुष्ककूपे निजोर्मिकाम् ।।११८।।
अघोषयच्च यो मुद्रां, तटस्थो लाति पाणिना । स्वां पुत्रीं मन्त्रिधुर्यत्वं, राज्यार्द्धं राति तस्य राट् । ।११९ ।।
१५

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78