Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् । न दास्यामि सुतां तस्मै, ततो व्याघुट्य तेऽभ्यधुः । श्रेणिकाय यथावृत्तं, श्रुत्वैतद् विषसाद सः ।।१७५ ।। एतद् ज्ञात्वाऽभयोऽप्यूचे, विषादं देव ! मा कृथाः । अचिरेणैव कालेन, करिष्ये वः समीहितम् ।।१७६।। इत्युक्त्वा रूपमालिख्य, राज्ञोऽसौ चित्रपट्टके । विधाय वणिजो वेषं, वैशाल्यामगमत्ततः ।।१७।। तत्रापणे पणायंश्च, कन्यान्तःपुरसन्निधौ । तद्दासीनामदात् पण्यं, समर्धं सुन्दरं घनम् ।।१७८ ।। तदा चानचं चित्रस्थां, श्रेणिकाचाँ स्रजादिभिः । तासां चाख्याद्यथाऽर्चामि, सदाऽमुं श्रेणिकं प्रभुम् ।।१७९ ।। सुज्येष्ठायै तदाचख्युर्दास्यः साऽप्यन्यदावदत् । अत्रानयत हे सख्यः !, मत्कृते चित्रपट्टकम् ।।१८० ।। चेट्यः कथञ्चिदानीय, कुमार्यास्तमदर्शयन् । साऽथ चित्रं समालोक्य, श्रेणिकायौत्सुकायत ।।१८१ ।। दासीमुखाच्च तत् ज्ञात्वा, वणिगप्येवमभ्यधात् । श्रेणिकंदिवसेऽमुष्मिनानेष्यामि सुरङ्गया ।।१८२।। संकेतमिति संज्ञाप्य, सुरङ्गां च विधाय सः । एत्य राजगृहं शीघ्रं, श्रेणिकाय शशंस तत् ।।१८३।। सोऽथ नागसुतैः सर्वै रथस्था सरथैः समम् । तमिस्रायां गजांसस्थश्चक्रीवागात् सुरङ्गया ।।१८४ ।। तं च भूनिर्गतं वीक्ष्य, सुरूपमसुरेंद्रवत् । सुज्येष्ठा चित्रसादृशादुपलक्ष्याभ्यमोदत ।।१८५।।

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78