Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 26
________________ २२ श्रीश्रेणिकचरित्रम् । श्रेणिक: स्माह सुज्येष्ठे !, क्षिप्रमारोह यद्रथम् । आरूढा हृदि पूर्व तु, चित्रदृष्टाऽपि मानिनि ! ।।१८६।। सुज्येष्ठां चेलणा प्रोचे, स्वसुः स्नेहात् त्वया समम् । समेष्यामि ततः सोचे, त्वमप्यारोह राड्रथम् ।।१८७।। तथैव कृतवत्येषा, सुज्येष्ठाऽन्तर्गृहस्य तु । विस्मृतां च समानेतुमगादत्नकरण्डिकाम् ।।१८८।। अथैवमभ्यधुर्नत्वा, नृपतिं नागनन्दनाः । न स्थातुमुचितं नाथः, सुचिरं वैरिवेश्मनि ।।१८९।। ततोऽसौ प्रेरयामास, रथ्यानाशु सुरङ्गया । तत्रायाताऽथ सुज्येष्ठा, विवेद नृपतिं गतम् ।।१९० ।। वीक्षापन्नाऽथ पूच्चक्रे, सा यथा ह्रियते छलात् । चेल्लणा श्रेणिकेनैषा, व्याघेणैव वरार्थिनी ।।१९१ ।। संनयन्तं निवार्याथ, चेटकं तस्य सैन्यराट् । वीराङ्गकोऽन्वधाविष्ठ, श्रेणिकं रथमास्थितः ।।१९२ ।। क्षणाच्च मिलितो वीरोऽधिज्यीकृतशरासनः । द्वात्रिंशत्सुलसापुत्रानेकेनापीषुणाऽवधीत् ।।१९३ ।। यावद् वीराङ्गको रथ्यान्, रथांश्चापाकरोत्पथः । तावद्राजा ययौ दूरं, रथेनासह्यरंहसा ।।१९४ ।। ततोसावर्धसिद्धार्थः, सेनानीविनिवृत्तवान् । भगिनीविप्रलब्धा तु, सुज्येष्ठैवं व्यचिन्तयत् ।।१९५।। धिग्धिग्विषयवाञ्छेयं, विषयाह्यति(यास्त्रि)विषा यतः । आदिमध्यावसानेषु, न कुत्रापि सुखावहाः ।।१९६।।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78