Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 237
________________ Vada ] 208. Nihnavavāda Upacārāt trividham bhuvamabhuvam no-bhuvam dadāti Niścayato bhuvamabhuvam tathā sāvayavāni sarvāni. (2503 ) ] Jain Education International : 213: Trans. 208. By ( way of ) formality, he supplies three types: prithvi, a-prithvi and no-prithvi, but practically prithvi and a-prithvi In that manner, all objects having portions (are arranged). 2503. " टीका - २०८ स कुत्रिकापणदेवो याचितः सन् वस्तु ददाति । कतिविधम् १, किंवा तत् इत्याह-त्रिविधं त्रिमकारम्, चतुर्थस्य नोअभूपक्षस्य प्रथमपक्ष एवान्तर्भावात् । तत्र भुवं लेष्टुम् अभुवं जलादि, नोभुवं भूम्येकदेशं ददाति । कुतः ? इत्याह-उपचारात् व्यवहारनयमताश्रायणादित्यर्थः स एव हि देशदेशिव्यवहारं मन्यते, न तु निश्चय इति भावः । अत एवाह - "निच्छयउ इत्यादि" निश्चयतस्तु भुवमभुवं चेत्येवं द्विविधमेव वस्तु ददाति तृतीयस्य नोभूपक्षस्य देश - देशिव्यवहारएवोपपद्यमानत्वात् तस्य च निश्चयन येनानभ्युपगमादिति । तदेवं " भू-जल - जलण" इत्यादौ पृथिव्याः प्रथमं निर्दिष्टत्वात् तामधिकृत्योक्तम् । अथ शेषाणि जलादिवस्तून्यधिकृत्याह " तह सावयवाई वि" न केवलमित्थं वं ददावि, तथा शेषाण्यपि जलादिवस्तूनि - "पगईए अगारेणं" इत्यादि प्रकारेण विशेष्ययाचितः सन् व्यवहारनयमतेन यथोक्तविधिना त्रिप्रकाराणि ददाति । कुतः ? इति चेत् । उच्यते-यतः सावयवानि सदेशान्येतानि सर्वाण्यपि जलादिवस्तूनि । अतस्तृतीयोऽपि देशविषयो दानप्रकार एतेषु संभवतीति भावः । निश्रयनयमतेन तु देशदेशिव्यवहाराभावादेतान्यपि जलादीनि द्विप्रकाराण्येव ददातीति । तदेवं सावयवे वस्तूनि प्रकारत्रयेण प्रकारद्वयेन च यथोक्तरीत्या दानं संभवति || २५०३॥ , ca sa D. C. The deity in charge of Kutrikapaņa satisfies demands of all objects in this way. On demand of prithvi', he supplies a lump of earth. On demand of a-prithvi, water etc., and on demand of ' no-prithvi' a portion of earth. Since “ no-a-prithvi " either signifies ' prithvi' or water, as seen before, it would not be classed separately. Thus according to Vyavahāra-naya which apprehends an object with the detailed apprehension of all its For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373