Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 291
________________ :267 Vadaj Nihnavavāda thankara), came back, and declared that the gaccha led by the preceptor was right, the opponent was a liar, and she further said that, he was the Seventh Nihnava. “Whence could this wretched demons have this much capacity to go to the Tirthankara ? Gostha Mahila replied. As a result of this, he was expelled from the gaccha. 2546-2547-2548-2549. टीका-२५१-२५२-२५३-२५४ चतसृणामप्यासामक्षरार्थः सुगम एव भावार्थस्तु कथानकशेषादवसेयः तच्चेदम्-एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौ न किमपि श्रद्धत्ते, तावत् पुष्पमित्राचार्यैरन्यगच्छगतबहुश्रुतस्थविराणामन्तिके नीतः। ततस्तैरप्युक्तोऽसौ यादृशं सूरयः प्ररूपयन्ति, आर्यरक्षितसूरिभिरपि तादृशमेव प्ररूपितम् , न हीनाधिकम् । ततो गोष्ठामाहिलेनोक्तम् “किं यूवमृषयो जानीथ ? तीर्थकरैस्तादृशमेव प्ररूपितम् यादृशमहं प्ररूपयामि । ततः स्थविरैरुक्तम्-मिथ्याभिनिविष्टो मा कार्षीस्तीर्थकराशातनाम्, न किमपि त्वं जानासि । ततः सर्वविप्रतिपन्ने तस्मिन् सर्वैरपि तैः संघसमवायः कृतः । सर्वेणापि च संघेन देवताहानार्थ कायोत्सर्गो विहितः। ततो भद्रिका काचित् देवता समागता । सा वदति संदिशत, किं करोमि ? । ततः संघः प्रस्तुतमर्थ जानबपि सर्वजनमत्ययनिमित्वं ब्रवीति-महाविदेहे गत्वा तीर्थकरमापृच्छख,-कि दुर्बलिकापुष्पमित्रप्रमुखः यद् भणति तत् सत्यम् , उत यद् गोष्ठामाहिलो वदति ? । ततस्तया प्रोक्तम्-मम महाविदेहे गमनागमनं कुर्वत्याः प्रत्यूहप्रतिघातार्थमनुग्रहं कृत्वा कार्योत्सर्ग कुरुत, येनाहं गच्छामि । ततस्तथैव कृतं संघेन । गता च सा । पृष्ट्वा च भगवन्तं प्रत्यागता कथयति यदुत-तीर्थकरः समादिशति-"दुर्बलिकापुष्पमित्रपुरस्सरः संघः सम्यग्वादी, गोष्ठामाहिलस्तु मिथ्यावादी, सप्तमश्चायं निहवः” इति । तदेतत् श्रुत्वा गोष्ठामाहिलो ब्रवीति-नन्वल्पर्धिकेयं वराकी, का नामैतस्याः कडपूतनायास्तीर्थकरान्तिके गमनशक्तिः ? इति । एवमपि यावदसौ न किञ्चिद् मन्यते तावत् संघेनोद्धाह्य बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं गतः ॥२५४६॥ २५४७॥२५४८॥२५४९॥ 6. Katapatanā is a kind of demon. It is believed that a Ksatriya not performing his duties well, is born after his death as such a goblin. It is a kind of preta or inhabitant of lower regions. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373