Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 183
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः किञ्च, निरुक्ताssलोकाभावघटकानां यावतां पदार्थानामप्रतिसन्धानेऽपि तमस्त्वप्रतिसन्धानान्नोक्ताभावत्वरूपं तमस्त्वम्, किन्तु घटत्वादिवज्जातिरूपमेव तत् ; अत एव 'यावतामालोकानां मध्यादेकस्याप्यालोकस्य सत्त्वे तमोव्यवहारो न भवति तावदालोकनिष्ठ बहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्तमः' इत्यपि निरस्तम्, तादृशबहुत्वविशेषस्याज्ञानेऽपि तमोव्यवहारस्य भावेन तदवच्छिन्नप्रतियोगिताका भावस्य तमोरूपत्वासम्भवात्, निरुक्त बहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्य तमस्त्वम्, तादृशयावदालोकविषयकबुद्धि विशेष विषयत्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वा तमस्त्वमित्यत्र विनिगमकस्य कस्यचिदुपदर्शयितुमशक्यत्वेन विनिगमनाविरहादनन्तानां निरुक्ताभावानां तमोरूपत्वकल्पना - पेक्षयाऽतिरिक्ततमोद्रव्यकल्पनाया एव लाघवादौचित्याच्च; यदि चाखण्डाभाव एव तमः, तमस्त्वं वाऽखण्डमेवेति नोक्तदोष इति विभाव्यते, तर्हि द्रव्यरूप एव तमसि तमस्त्वमखण्डं सामान्यं वेति किमिति न कल्प्यते । १४० किञ्च, अभावे उत्कर्षा-ऽपकर्षो न भवतः, तमसि तूत्कर्षा -ऽपकर्षौ प्रतीयेते, यद्बलादन्धतमसा-ऽवतमसादिव्यवहारविशेषस्तत्र भवतीति भावत्वमेव तस्य युक्तम् ; न च महदुद्भूतानभिभूतरूपवत्तेजोऽभावकूटवत्त्वमन्धतमसम् कतिपयतदभाववत्त्वं चावतमसमित्येतावतैवोपपत्तिरिति वाच्यम्, दिने महदुद्भूतानभिभूतरूपवतां यावतां तेजसां नास्ति सम्भवस्तावत्तेजोऽभावकूटवत्त्वस्य दिवा प्रकृष्टालोकेऽपि सत्त्वेन तदानीमप्यन्धतमसव्यवहारप्रसङ्गात् ; यदि च महदुद्भूतानभिभूतरूपवत्तेजोभावत्वावच्छिन्नानुयोगिता कपर्याप्तिप्रतियोगि कूटत्वावच्छिन्नवत्त्वमेवान्धतमसमिति नैकस्यापि प्रकृष्टालोकस्य सत्त्वे निरुक्तकूटान्तर्गतस्य तदभावस्यासवत्त्वादन्धतमसापत्तिरिति विभाव्यते, तदाऽपि कतिपयतदभावरूपावतमससत्त्वेन दिवा प्रकृष्टालोकेऽवत मसव्यवहारापत्तिः स्यादेव; न च निरुक्तकूटत्वाविवक्षायां छायायामपि महदुद्भूतानभिभूतरूपवद् यावत्तेजोऽभावसत्त्वेनान्धतमसव्यवहारस्य कतिपय तदभावसत्त्वेनावतमसव्यवहारस्य च वारणायोपदर्शितान्धतमसा-ऽवत मसलक्षणयोः स्वन्यूनसङ्ख्यबाह्य लोकसंवलने सतीति विशेषणदानस्यावश्यकत्वाद् यथा छायायां निरुक्ताभावे स्वाधिकसङ्ख्य बाह्याssलोकसमवहिते स्वन्यून सङ्ख्यबाह्यालोकसंवलनाभावादतिव्याप्तिवारणं तथा दिनेsपि प्रकृष्टालोके निरुक्ताभावे स्वाधिकसय बाह्या लोकसंवलिते स्वन्यून सङ्ख्यबाह्यलोकसंवलनाभावान्नान्धतमसा ऽवतमसव्यवहारापत्तिरिति वाच्यम्,

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300