Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 203
________________ १६० शास्त्रवार्तासमुच्चयः। [प्रथमः मपि घटज्ञानमिति भवत्येव, नेच्छामात्रेण तस्यापह्नवः शक्यः कर्तुम् , विशिष्टबुद्धौ विशेषणस्याकारणत्वेऽपि विशिष्टप्रत्यक्षे विशेष्यं कारणं सर्वसम्मतमिति मयि घटज्ञानमित्यत्र विशेष्यस्य घटज्ञानरूपव्यवसायस्य ज्ञानत्वनिर्विकल्पकानन्तरक्षणेऽभावात् कथं तत्प्रत्यक्षम् ? । एतेन 'ज्ञानत्वनिर्विकल्पकजन्यज्ञाने निर्विकल्पककालवृत्तिव्यवसायलक्षणज्ञानलक्षणप्रत्यासत्त्या घटस्य भानसंभवात् तस्मिन् ज्ञाने तदानीमेवोत्पन्ने वर्तमानत्वस्य सतो भानमतो घटमहं जानामीत्य नुभवोपपत्तिः' इत्युक्तावपि न निस्तारः, ज्ञानत्वनिर्विकल्पानन्तरक्षणे विनष्टस्य व्यवसायस्य प्रत्यक्षानुपपादनात् , तदानीमुत्पन्नज्ञानानन्तरज्ञानमादाय घटमहं जानामीत्यभिलापस्य सम्भवेऽपि तज्ज्ञानस्य घटचक्षुस्सन्निकर्षाजन्यत्वेन घट; प्रत्यक्षानात्मकतया तद्विषयकज्ञानमादाय घटं पश्यामीति प्रयोगानुपपत्तेश्च, एतेन 'यदि च जात्यतिरिक्तस्य किञ्चिद्धर्मप्रकारेण भानमिति नियमात् 'जानामि' इति ज्ञानं ज्ञानत्वविशिष्टवैशिष्ट्यावगाह्येव, न तु ज्ञानत्वं ज्ञाने विशेषणीयतयाऽनवगाहमानमेव ज्ञानवैशिष्ट्यावगाहि, येन ज्ञान-ज्ञानत्वयोनिर्विकल्पकमपि ज्ञानात्मकविशेषणस्य ज्ञानं भवत्येव ततो ज्ञानवैशिष्ट्यावगाहि जानामीति ज्ञानं निर्विकल्पकानन्तरं संभवेदपि, विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति च विशेषणतावच्छेदकप्रकारकनिश्चयो हेतुरिति जानामीति ज्ञानत्वविशिष्टज्ञानविशिष्टबुद्धौ ज्ञानत्वप्रकारकज्ञानविशेष्यकज्ञानमेव हेतुः, निर्विकल्पकं च न ज्ञानत्वप्रकारकज्ञानविशेष्यकमिति न ततस्तदनन्तरक्षणे जानामीति बुद्धिः, तदा ज्ञानत्वनिर्विकल्पानन्तरं 'मयि ज्ञानम्' इत्यात्मप्रकारकज्ञानविशेष्यकग्रहे सति तदात्मकज्ञानलक्षणप्रत्यासत्त्या जानामीति ज्ञानांशेऽलौकिकप्रत्यक्षं सूपपादम्' इत्यपास्तम् ; घटचाक्षुषरूपव्यवसायस्य नष्टत्वेऽपि तदंशेऽलौकिकाजानामीति प्रत्यक्षात् पश्यामीत्य पयोगात , पश्यामीति विलक्षणविषयतयाऽनुव्यवसाये विलक्षणविषयतया चाक्षुषस्य नियामकत्वेन विलक्षणविषयतया चाक्षुषस्याभावे विलक्षणविषयतयाऽनुव्यवसायस्यानुपपत्तेः । न चातीन्द्रियस्याकाशस्य चाक्षुषप्रत्यक्षं भवति तथापि चाक्षुषत्वांशे भ्रमजनकदोषान्निद्रायाम् 'आकाशं पश्यामि' इति ज्ञानमुपजायते, तच्च ज्ञानमाकाशविषयकज्ञाने चाक्षुषानात्मके दोषाचाक्षुषत्वाव. गाहीति तदंशे भ्रमात्मकम् , तथा घटं पश्यामीति ज्ञानमपि घटविषयकज्ञाने चाक्षुषभिन्ने दोषाच्चाक्षुषत्वावगाहीति तदंशे भ्रमात्मकमिति वाच्यम् , घट पश्यामीत्यत्र सर्वांशे प्रमाया एवानुभवात् ; तदिदमुक्तं स्याद्वादरत्नाकरे श्रीदेव

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300