Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
mmmm
२०२ शास्त्रवार्तासमुच्चयः।
[प्रथमः पाकात् ; तथापि तत्त्वज्ञानद्वारस्वाचारित्रमुपक्षीणमिति चेत् ? न-व्यापारताग्राहकतयान्तरवशादेव तस्यानुपक्षयात् , “तेण दासेण मे" [ ] इत्यादिनयात् तदुपक्षयेऽपि न क्षतिः, एवं हि व्यवहितं न कारणमिति शुद्धर्जुसूत्रनये ज्ञानस्यापि चारित्रेणोपक्षयस्य सुवचत्वात् , उभयानुग्रहस्तु नैगमयुक्तिपर्यालोचनया तदुपजीविस्याद्वादेन चेत्यादिविवेचितमध्यात्ममतपरीक्षायामस्माभिरिति तत एवावधार्यमिति" इति ।
न्यायालोकेऽपि कायव्यूहद्वाराऽशेषकर्मभोगादेव तत्त्वज्ञानिनः कर्मक्षय इत्यस्यापाकरणमुपाध्यायैरित्थं कृतम्-"न च भोगादेव कर्मक्षयः, तत्त्वज्ञानादपि कायव्यूहद्वारा तत्तच्छरीरोपभोग्यकर्मोपभोगेनैवादृष्टक्षयाभ्युपगमादिति वाच्यम् , दृष्टविपरीतकल्पनप्रसङ्गात् , मनुजादिशरीरसत्त्वे शूकरादिशरीरानुत्पत्तेः भोगतत्त्वज्ञानादीनामेकशक्तिमत्त्वेन कर्मनाशकत्वौचित्यात् , उपभोगादेव कर्मक्षयेऽ. परकर्मनिमित्तव्यापारात् प्रचुरतरकर्मार्जनेऽनिर्मोक्षप्रसङ्गाच्च, तत्त्वज्ञानस्य स्वागामिकर्मानुत्पाद इव सञ्चितकर्मनाशेऽपि सामर्थ्यम् , यथा भाविशीतस्पर्शानुत्पाद समर्थस्योष्णस्पर्शस्य पूर्वशीतस्पर्शनाशेऽपीति नानिर्मोक्षः" इति । ___एतद्न्थमस्मद्गुरुचरणा इत्थमवतरणपुरस्सरं व्याख्यातवन्तः, तथाहि-"ननु "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि ॥"[ ] इति स्मृतेर्भोगमन्तरेण कथं कर्मणां नाशः ? न च
"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे ॥ १॥" [ ] इति श्रुतेः, "ज्ञानाग्निः सर्वकर्माणि, भस्मसात् कुरुतेऽर्जुन ! ॥"[ ] इत्यादिस्मृतेश्व तत्त्वज्ञानस्य निखिलकर्मक्षयहेतुत्वं प्रतीयत एव भवन्मतेऽपीति वाच्यम्, वामदेव-सौभरिप्रभृतीनां कायव्यूहश्रवणात् तत्त्वज्ञानेन तत्तत्फलोपभोगक्षमकायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षयादिति न तत्त्वज्ञानसहितशैलेशीकरणप्रयत्नसाध्यत्वं कर्मक्षयस्येति परमतमाशय निषेधयति-न चेति-वाच्यमित्युत्तरेण योगः, विभ्वात्मवादिनो नैयायिकस्य मते निष्क्रियस्यात्मनो न देहान्तरसञ्चारलक्षणो जन्मपदार्थः सम्भवति, परं देहान्तरसम्बन्धः, एवं च योगिनामेकदा नानाकर्मफलोपभोगार्थं तुरङ्ग-कुरङ्ग-विहङ्ग-मतङ्गज-शम्बर-धूकशूकर-शृगाल-बिडालादिशरीरपरिग्रहोपगमे एकस्मिन्नेव भवे भवसहस्रसार्य
MAMmmm

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300