Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 297
________________ ९४ .. १०८ ... ४१ २५४ शास्त्रवार्तासमुच्चयस्य प्रथमस्तबकगतश्लोकानामकाराद्यनुक्रमणिका श्लोकांश:श्लोकाङ्क:- | श्लोकांश: श्लोकाङ्क:न च बुद्धिविशेषोऽय० . ... ८५ भोग-मुक्तिफलो धर्मः० ... न च मूतोणुसंघात. ___... ४९ भूतानां तत्वभावत्वा० न च लावण्य-कार्कश्य. भ्रान्तोऽहं गुरुरित्येष० न च संखेदजायेषु० मुक्त्वा धर्म जगद्वन्द्य० न चायसस्य बन्धस्य. मृतदेहे च चैतन्य न चासौ तत्खरूपेण मैत्री भावयतो नियं० न चासौ भूतभिन्नो यत्० ... ३८ यदि नित्यं तदात्मैव० न चेल्लावण्यसद्भावो. यदीयं भूतधर्मः स्यात् न चेह लौकिको मार्गः० यं श्रुत्वा सर्वशास्त्रेषु. न चैवं भूतसंघात. ... ५१ यः कर्ता कर्मभेदानां० न तथा भाविन हेतु लोकायतमतं प्राज्ञ. न तस्यामेव सन्देहात्० ... लोकेऽपि नैकतः स्थाना. न प्राणादिरसौ मानं० ... वायुसामान्यसंसिद्धे० । ... नात्मापि लोके नो सिद्धो० वासनाऽप्यन्यसम्बन्धं० नाभावो भावमाप्नोति. ... ७७ विपरीतास्तु धर्मस्य. नासतो विद्यते भावो. ... ७६ विशिष्ट परिणामाभावो. नासत् स्थूलत्वमण्वादौ० नैवं दृष्टेष्टबाधा यत् व्यक्तिमात्रत एवैषां० ... १०९ शक्तिचैतन्ययोरैक्यं० पञ्चमस्यापि भूतस्य शक्तिरूपेण सा तेषु० पापं तद्भिन्नमेवास्तु शक्तिरूपं तदन्ये तु० पुनर्जन्म पुनर्मृत्यु ... १४ सतोऽस्य किं घटस्येव० पृथिव्यादिमहाभूत. ... ३० साधुसेवा सदा भक्त्या० प्रकृत्याऽसुन्दरं ह्येव० ... १५ स्यादेतद् भूतजत्वेऽपि० प्रणम्य परमात्मानं० खकालेऽभिन्न इत्येवं० प्रत्यक्षस्यापि तत् त्याज्यं० खभावो भूतमात्रत्वे. प्रत्येकमसती तेषु० खरूपमात्रभेदे च. बोधमात्रस्य तद्भावे.. ... १०४ हविगुडकणिक्वादि. बोधमात्रातिरिक्तं तद् हिंसानृतादयः पञ्च० भेदे तददलं यस्मात् ५० हेतवोऽस्य समाख्याताः ... १०८ १०२ :::::::::::::::::::::::::::::: ::::::::::::::::::::::::::::: ४७ .. १०१ ५४

Loading...

Page Navigation
1 ... 295 296 297 298 299 300