Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
...
५९
.. १००
९८
शास्त्रवार्तासमुच्चयस्य प्रथमस्तबकगत
श्लोकानामकाराद्यनुक्रमणिका श्लोकांशःश्लोकाङ्क:- | श्लोकांशः
श्लोकाङ्क:अचेतनानि भूतानि.
| एवं चैतन्यवानात्मा० ... ७८ अतस्तत्रैव युक्तास्था०
एवं शक्त्यादिपक्षोऽयं० ... १०५ अतः प्रत्यक्षसंसिद्ध.
| एवं सति घटादीनां०
... ५२ अत्रापि वर्णयन्त्येके.
कञभावात् तथा देश. अथ भिन्नखभावानि०
कर्मणो भौतिकत्वेन. अदृष्टं कर्मसंस्कार.
काठिन्याबोधरूपाणि ... ४३ अदृष्टाऽऽकाशकालादि.
गुर्वी मे तनुरित्यादौ.
... ८३ अनित्यः प्रियसंयोगः०
ज्ञानयोगस्तपः शुद्ध. अनित्याः सम्पदस्तीव्रः० ... तजननस्वभावाने
... ४८ अनभिव्यक्तिरप्यस्या.
तदन्यावरणाभावाद् ... अन्ये त्वभिदधत्यत्र०
तत् क्रियायोगतः सा चेत्० ... अशेषदोषजननी.
तदात्मकत्वमात्रत्वे. असत् स्थूलत्वमण्वादौ०
तद्वैलक्षण्य संवित्ते.
... ७२ अस्त्येव सा सदा किन्तु
तथा च भूतमात्रत्वे. अहं प्रत्ययपक्षेऽपि
तथा तुल्येऽपि चारम्भे० आत्मत्वेनाविशिष्टस्य.
तमन्तरेण तु तयोः० ... २४ आत्मनाऽऽत्मग्रहे तस्य.
तस्माश्च जायते मुक्ति. -आत्मनाऽऽत्मग्रहोऽप्यत्र.
तस्मात्तदात्मनो भिन्नं० आह तत्रापि नो युक्ता.
तस्थादधर्मवत् त्याज्यो० इत्थं न तदुपादानं०
तस्मादवश्यमेष्टव्यः
... २५ इदानीं तु समासेन०
तस्मादवश्यमेष्टव्यमत्र० इन्द्रप्रतारणायेदं.
तस्माद् दुष्टाशयकरं० उच्यत एवमेवैतत्०
तेन तद्भावभावित्वं० उपदेशः शुभो नित्यं०
दिव्यदर्शनतश्चैव०
... ४२ उपादेयश्च संसारे.. ११ दुःखं पापात् सुखं धर्मात्० ... एकस्तथाऽपरो नेति.
६१ धर्मस्तदपि चेत् सत्यं० ... एवं गुणगणोपेतो. ... १० | धर्माधर्मक्षयान्मुक्तिः० ... २६
२८
१०६
... ११२

Page Navigation
1 ... 294 295 296 297 298 299 300