Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
२०८
शास्त्रवार्तासमुच्चयः ।
[प्रथमः
तत्त्वस्य युक्त्यानुपपन्नत्वलक्षणं यद् द्रव्यासत्यत्वं तदिष्टमेव चार्वाकस्य, यदिन्द्रप्रतारणप्रयोजनार्थमिदं दर्शनं विनिर्मितं तदिन्द्रप्रतारणमतो जातं, येन प्रतारित इन्द्रो हिंसायां न दोष इति मत्वा वृत्राख्यदानवं व्यापादितवानिति वृत्रव्यापादने न दोष इत्यैदम्पर्यभावस्य स्वरूपतश्चार्वाके दर्शनप्रवर्तके सत्त्वाद् भावसत्यत्वमस्त्येवेति, तदपि न समीचीनं-दिव्यदृष्टेरिन्द्रस्य प्रतारणासम्भवान्न तत्कारणकमिदं ततो नोक्तदिशा द्रव्यासत्यत्वं तस्य सम्भवति, इन्द्रप्रतारणासम्भवात् तद्विषयकाभिप्रायलक्षणभावस्तु नासीदेवेति कथं तस्य स्वरूपतः सत्यस्वमपीत्युपाध्यायाभिप्रायः; तद्दर्शन न तत्त्वावबोधाय प्रवृत्तमतो निरूपितं तत्त्वं नास्य वस्तुनो विषय इति तस्य दूषणगणकलितत्वं न क्षतिकरं, किन्तु इन्द्रप्रतारणमेवास्य विषयः, स चातो जात एवेत्येवं मूढजनैर्विकल्पितः स्वकपोलकल्पनयोपनीतो यो विषयस्यान्यदर्शनविषयाद् विभागस्तस्य दिव्यबुद्धेरिन्द्रस्य प्रतारणासम्भवान्निराकरणं तदर्थमाहेत्येवमभिप्रायः श्रीहरिभद्रसूरीणामिति बोध्यम् । इन्द्रप्रतारणाय वृत्रो ब्राह्मणस्तस्य हनने "न ब्राह्मणं हन्याद्" इति निषिद्धाद् ब्रह्महननादधमों मे भविष्यति, ततो नरकयातना महती स्यादित्येवं हिंसादिभीत्या वृत्रवधेऽप्रवर्तमानस्येन्द्रस्य 'परलोको नास्ति, परलोकगामी आत्माऽपि नास्ति, धर्माधौं न स्तः' इति वृत्रवधे कृते भवतोऽधर्माद्यभावो वृत्रादुपद्रुतस्य लोकस्य सुखं भविष्यतीत्येवं वृत्रदानवव्यापादनार्थ हिंसादिभीतस्येन्द्रस्याधर्माद्यभावभ्रममाधाय लोकसुखार्थ प्रेरणाय । इदं लोकायतमतम् । किल इति सत्यार्थकं, न तु वृद्धपरम्परायातस्वरूपैतिह्यार्थकम् । बृहस्पतिः सुराचार्यः । चक्रे कृतवान् । अदोऽपि एतदपि परस्य वचनम् । युक्तिशून्यं युक्तिरहितम् , अविचारितरमणीयमिति यावत् । अत्र हेतुः-यत् यस्मात् । इत्थं भूतचतुष्टयमात्रतत्त्वप्रत्यक्षमात्रप्रमाणादिप्रदर्शनपरदर्शनात्मकबृहस्पत्युक्तप्रकारेण, इन्द्रः सुरलोकाधिपतिः । न प्रतार्यते न प्रतारयितुं शक्यते, दिव्यदृष्टित्वात् तस्येति ॥ १११ ॥ उपसंहरति
तस्माद् दुष्टाशयकर, क्लिष्टसत्त्वविचिन्तितम् ।
पापश्रुतं सदा धीरैर्वज्यं नास्तिकदर्शनम् ।। ११२ ॥ तस्मादिति । यस्मात् तदुपदर्शितविषयस्य विचार्यमाणस्य युक्त्यनुपपन्नत्वात् ,

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300