Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
२०३ स्यात् , तथा नरकादिदुःखजनकब्रह्महत्यादिप्रयोजकादृष्टभावे नारक-ब्रह्मघातकशरीरपरिग्रहोऽपि भवेदिति सूपपादितं तेषु तत्त्वज्ञानफलम् , न च नरकादिदुःखजनकब्रह्महत्यादिप्रयोजकादृष्टाभावे एव तत्त्वज्ञानोत्पत्तिरिति न तत्त्वज्ञानिनां नारक-ब्रह्मघातकशरीरपरिग्रहप्रसङ्ग इति वाच्यम् , एवं सति शूकरादिशरीरोत्पादकादृष्टाभाव एव तत्त्वज्ञानोत्पत्तिरित्यस्यापि कल्पययितुं शक्यतया कायव्यूहस्यैवापलापापत्तः, किञ्च, तत्त्वज्ञानेन कायव्यूहोत्पादेऽपि अनन्तकालपरिसमाप्यक्रमिकशूकरादिशरीरोपभोग्यनानाफलजननं न सम्भवति, न च तदन्तरेण तादृशफलनाश्यादृष्टनाशसम्भवः, न चोक्तादृष्टनाशमन्तरेण मुक्तिः, न च शूकरादिशरीरोपभोग्यमप्यदृष्टफलं योगिनां स्वायुर्नियतमेव कल्प्यत इति वाच्यम् , लाघवात् तादृशकर्मणामनुपभोग्यत्वकल्पनस्यैव न्याय्यत्वात् , तच्च भवोपग्राह्यदृष्टचतुष्टयाख्यम्, तत्राप्यायुषः कर्मत्रयस्याधिकस्थितिकत्वे तत्समीकरणार्थ भगवतः केवलिसमुद्धातारम्भः, आयुस्तु कर्मत्रयादधिकस्थितिकं स्वभावादेव न सम्भवति, केवलिसमुद्धात एव च परेषां कायव्यूहभ्रमः, तदालम्बनेनैव चेश्वरस्य सर्वांवेशप्रतिपादिका श्रुतिरिति न्यायखण्डखाद्ये व्यक्तीकृत स्वाशयमवलम्ब्याह-दृष्टविपरीतकल्पनप्रसङ्गादिति-दृष्टं ह्येकदैकस्य जीवस्यैकमेवौदारिक शरीरं, तद्विपरीतमेकदैव खर-तुरग-मनुजादिनानाशरीरं तस्य कल्पनप्रसङ्गादित्यर्थः; ननु यद्युक्तप्रसङ्गभयान्न तत्त्वज्ञानेन कायव्यूहद्वारा भोगेन कर्मणो नाशः, तर्हि साक्षादेव शैलेशीकरणरूपप्रयत्नसहकृतात् तत्त्वज्ञानात् कर्मनाशो वाच्यः, स तु व्यतिरेकव्यभिचारेणैव न सम्भवति, तत्त्वज्ञानाभावेऽप्यन्यत्र भोगेन कर्मणो नाशात् , एवं भोगस्यापि व्यभिचारेण न कर्मनाशकत्वमित्यत आह-भोग-तत्त्वज्ञानादीनामेकशक्तिमत्त्वेनेति-न भोगत्वं नवा तत्त्वज्ञानत्वं कर्मनाशकतावच्छेदकं, किन्तु भोगानुकूलशक्तिमत्त्वमेवेति कुतो व्यभिचारावकाशः,
"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥" इत्यादिवचनादुपभोगस्यैव कर्मनाशकत्वमिति पक्षो यस्तु न जहाति तं प्रत्याह-उपभोगादेवेति, "मा हिंस्यात् सर्वभूतानि" इति श्रुत्या भवन्मान्ययाऽपि प्राणिमात्रवधस्यानिष्टसाधनत्वं बोध्यते, 'नानुपमृद्य भोगः' इत्युपभोगे भूतानामुपमर्दनमावश्यकमिति तत्कर्मफलोपभोगाय जन्मान्तरमावश्यकम् , तत्रापि क्रमिकनानाशरीरोपभोग्यनानाकर्मोपार्जनस्य नानाभूतोपमर्दनादुपभोगा

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300