Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 240
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः १९७ उच्छङ्खलनैयायिकास्तु-"चिरध्वस्तयागादेर्व्यापारमन्तरेण स्वर्गाद्यव्यवहितपूर्वक्षणवृत्तित्वाभावेन वेदबोधितस्वर्गजनकत्वासम्भवात् तदन्यथानुपपत्त्याऽदृष्टं तद्व्यापारतया कल्प्यते, तथा च स्वजन्यादृष्टलक्षणव्यापारवत्त्वसम्बन्धेन यागादेः स्वर्गाद्यव्यवहितपूर्वक्षणवृत्तित्वतः स्वर्गादिकारणत्वं निर्वहतीत्यदृष्टं कल्प्यत इत्युदयनाचार्याद्यभिमतं न युक्तम् , यागादिक्रियायाः स्वध्वंसद्वारेणैव स्वर्गादिकारणत्वसंभवात् , प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादा. स्म्यसम्बन्धेन प्रतियोगिनः कारणत्वेन यागादिध्वंसस्य यागादिजन्यत्वेन तद्व्यापारत्वसंभवात् , न च यागादिक्रियाध्वंसस्यापि यागादिव्यापारविधया यागादिफलस्वर्गादिकं प्रति कारणत्वेन स्वर्गादिकारणीभूतयागादिध्वंसलक्षणाभावप्रतियोगित्वेन स्वर्गविशेष प्रति कारणत्वेनाभिमतस्य यागादेः स्वर्गविशेष प्रति प्रतिबन्धकत्वमापद्यत इति वाच्यम् , प्रतिबन्धकतावच्छेदकेन सम्बन्धविशेषेण प्रतिबन्धकस्य सत्त्वेऽपि सम्बन्धान्तरेण तदभावस्यापि तत्र सत्त्वमिति सम्बन्धान्तरावच्छिन्नप्रतियोगिताकप्रतिबन्धकाभावतः कार्योत्पत्त्यापत्तिवारणाय यत् काये प्रति येन सम्बन्धेन यस्य प्रतिबन्धकत्वं तत्सम्बन्धावच्छिन्नतनिष्ठप्रतियोगिताकाभावत्वेनैव प्रतिबन्धकाभावस्य तत्कार्य प्रति कारणत्वमिति संसर्गाभावत्वेन कारणीभूतस्याभावस्य प्रतियोगित्वमेव प्रतिबन्धकत्वमिति व्यापारविधया कारणस्य यागादिध्वंसस्य न संसर्गाभावत्वेन कारणत्वमित्युक्तप्रतिबन्धकत्वलक्षणाभावाद् यागादेः स्वर्गादिकं प्रति प्रतिबन्धकत्वव्यवहारापज्यसम्भवात् ; न च समानविषयकस्य पूर्वानुभवस्य समानविषयकोत्तरस्मरण प्रति कारणत्वान्यथानुपपत्त्या यद् भावनाख्यसंस्कारकल्पनमनुभवस्य व्यापा. रतया तदपि न स्यात् , तत्राप्यनुभवध्वंसस्यैवानुभवव्यापारत्वसम्भवात् , उद्बोधकानां विशिष्य स्मृतिहेतुत्वेनानतिप्रसङ्गादिति वाच्यम् , इष्टत्वात् ; न चाविनाशिनो ब्रह्महत्यादिक्रियाध्वंसलक्षणस्य ब्रह्महत्यादिक्रियाव्यापारस्य प्रायश्चित्तेन नाशासम्भवात् कृतब्रह्महत्यादिप्रायश्चित्तस्यापि ब्रह्महन्तुर्ब्रह्महत्यादिफलं नरकादिकं स्यादेव, अदृष्टवादिनस्तु प्रायश्चित्तादिना ब्रह्महत्याजन्यपापविशेषरूपादृष्टलक्षणव्यापारस्य विनाशान्न ब्रह्महत्यादिजन्यं नरकादिफलमिति वाच्यम् , नरकविशेषादिकं प्रति प्रायश्चित्ताद्यभाववब्रह्महत्यादिकर्मत्वेन ब्रह्महत्यादिकर्मणः कारणत्वात् , कृतप्रायश्चित्तादिकस्य ब्रह्महन्तुः प्रायश्चित्ताद्यभाववब्रह्म

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300